एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ त्रयोदशी क्षेत्रम् । तत्रैकरेखोपरि अन्यरेखायोगः कार्यः तत्र रेखोभयदिशि जातं यत् कोणद्वयं तत् समकोणद्वयं भवाति अथवा कोणद्ध ययोगः समकोणयतुल्यो भवति । अथ अबरेखायां जदरेखाया योगः कृतस्तेन अबजकोणः अबदकोणध इमौ समुत्पन्नौ । । अबरेखा यदि लम्बस्तदा द्वौ समकोणौ जातौ । यदा अबरेखा लम्बो न भवति तदा बचिन्हात् बहलम्बः कार्यः। तदा कोणत्रयं भ वति अबध एकः अबर्ह द्वितीयः इबदं तृतीयःअयं द्वितीयकोणः प्रथमकोणेन युक्तः कृतश्चेत् तदा इबजः हबदथैतौ द्वौ समकोणौ भविष्यतः। अथे द्वितीयकोणे तृतीयकोणश्चेद्योज्यते तदा अबज अब दकोणौ यथास्थितौ भवतः । तस्मादेतत्समकोणद्वययोगः समकोणद्वय तुल्यो जातः। इदमेवास्माकमभीष्टम् ॥ अथ चतुर्दशं क्षेत्रम् । तत्र रेखाद्वये दिग्दयतः समागतं तदयरेखाचिन्हे यदि योगं करोति तत्र तद्रेखाययोगासमकोणद्वयं भवति वा कोणद्वययोगः समकोणद्वयतुल्यो भवति तदा निष्कौंसितरे खाद्ययोगात् सरलैकरेखा भवति । • omitted in D. २ A and B. Omit द्वितीयकोणे. २ ०श्चि° K. ॐ K. and B. add रेखाद्वयमन्यरेखया चिन्हे योगं करोति यथा रेखान्ता गमेकत्र योगो भवति तत्रोत्पन्नं कोणद्वयं द्वौ कोणौ समकोणौ अथवा द्वयोर्योगः समळनेणद्वयसमानः रेखात्रयाणां मध्ये मिलितं रेखाइयमेका सचरण श्रेष्ठा भवति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/८३&oldid=150637" इत्यस्माद् प्रतिप्राप्तम्