एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ यथा अनिम्हात् अबरेचा अजरेखा च नि चता बदखायां बजचिन्हे मिलिता । तदा अ बजोणअजंदफोणौ चैकदिश्युत्पन्नौ समानौ न भवतः । यतो रेखात्रययोगेन अबजत्रिभुजं जातम् । अजदकोणः त्रिभुजाहृहिःस्थः अब - जकोणादधिकोऽस्ति । इदं ऍर्वक्षेत्रे प्रतिपा दितमस्ति । तस्माँदुक्तमेवोपपन्नम् । अथ सप्तदशं क्षेत्रम् । . Hज अ तत्र त्रिभुजस्य कोणद्वययोगः समकोणद्वययोगादल्पो भ- षति । यथा अबजत्रिभुजे बजकोणौ सम फोणद्वयान्यूनौ स्तः। कुतः । बजभुजः दपर्यन्तं नेयः । अजद कोणअजबकोणयोयोगः समकोणद्वयः समानोऽस्ति । अजकोणस्तु बको- न जना ६ णादधिक्रुः। पुनर्बकोण अजबकोणयोर्योगः समकोणद्वयान्यूनोऽस्ति । एवंमन्यकोणेष्वपि ज्ञेयम् । तदेवमुपपन्नं यथोक्तम् । अथाश्वाद क्षेत्रम् । तत्र त्रिभुजे वृहद्भुजसन्मुखः कोणः लघुभुजसन्मुखकोणा- न्महान् भवति । • ‘दुहिस्थं क्षेत्रं K. २ पूर्वे च प्रतिपादितमति K. ३ इदमेवास्माकम भीष्टम् ॥ D. ४ After bhis A adds षोडशे उक्तम् । ५ अनेन प्रकारेण D. K. १ omitted in D.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/८६&oldid=150643" इत्यस्माद् प्रतिप्राप्तम्