एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ पुनः प्रकारान्तरेण प्रदर्शर्यते । तत्र अकोणस्य अदरेखया समानं खण्डद्वयं कार्यम् । तदा अदज कोणः दअबकोणादधिकोऽस्ति । दअब कोणश्च दअजकोणेन तुल्योऽस्ति । त स्मात् अदजकोणः । जअदकोणान्महा- जातः । तदा अजभुजः जदभुजान्म- बी ई जे हान् भविष्यति । पुनः अदबकोणः दअजकोणादधिकोऽस्ति । द अजकोणश्च दअबकोणेन तुल्योऽस्ति । तदा अबभुजः बदभुजा न्महाञ्जातः । तस्मादधिकयोर्दूयोर्योगस्तृतीयादधिको जातः । इदमेव- पुनः प्रकारान्तरम् । तत्र अबअजयोगः बजादधिको यदि न भवति तदा तत्तुल्यो अ विष्यति वा न्यूनो भविष्यति। पुनः बर्द बअ तुल्यं पृथक् कार्यम् । अदरेखा संयोज्या। तदा जदेखातुल्यं शेषं जअतुल्यं भविष्यति अथवाधिकं भविष्यति । यदि तुल्यं भविष्यति ध्व ? जे तदा जअदकोणबअदकोणौ जदअबदअकोणयोः समानौ भविः ध्यतः। पुनः जदअबदअकोणौ द्वयोः समकोणयोः समानौ स्तः । तदा जअदकोणबअदकोणौ द्वयोः समकोणयोः समानौ भविष्यतः । इदमनुपपन्नम् । त्रिभुजस्यैककोणो समकोणद्वयतुल्यो न भवति । यदि जदरेखा जअरेखायाः अधिका तदा जअदकोणः जदअ कोणादधिकः स्यात् । तर्हि जअबकोणः बदअकोणजदअकोणयो योगादधिकः स्यात् । एतौ द्वौ कोणौ' द्वयोः समकोणयोः समानौ । बअजकोणः समकोणद्वयादधिको जातः । इदमैनुपपन्नम् । १ D. omits this sentence. २ पुनः प्रकारान्तरेण विंशतितमं क्षेत्रम् । तृतीयप्रकारेणाह ॥ D. पुनः प्रकारान्तरेण विंशतितमं क्षेत्रं तृतीयं चाह । K. ३ D. omits from इद' to भवति. K. omits from त्रिभु' to भवति. ४ B. inserts मिलित्वा after कोणौ५ इदं बाधितम् ॥ D. K.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/८९&oldid=150646" इत्यस्माद् प्रतिप्राप्तम्