पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८६ नव्वदेसभाष्ये [ अ अ १, २८ बेट० ऋतव्य सूचन] ( द ३,३४) । इन्द्र 1 लम् ऋतुना सह 'पिर सोमम्' । आख्याताननुदात्तस्ये कारणमुक्तम् | था विशतुला दहा सोमा तदकनिल्यान्न स्मि वेन्द्र तिष्ठन्द ॥ १ ॥ मुगल० 'इन्द्र सोमम्' इति द्वारा चतुर्थ सूतम् । मेधातिथि ऋषि गाययम् । यद्यप्येतसूक्तम् ऋतुवताक तथापि प्रत्यूचम् इन्द्रादिदेवतान्तराणि मिरितानि । तथा च अनुब्रम्यत । इन्द्र सोममृतव्य सबैडा मारुती त्याष्ट्रगामी मनावरुणी चतस्रो द्रविणोदस आश्विन्याभैम्यूवता राव ( अनु १,१५ ) इति ॥ t है इन्द्र ऋतुना सह सोनम् पित्र | इन्दव पीयमाना सोमा त्वा त्वाम् आ विशद्व । कीदृशा | मन्सरास तृतिकरा सदोक्स तनिवासा | सर्वदा त्वदरस्थायिन इत्ययं ॥ १ ॥ मर॑त॒ः पिर॑त ऋ॒तुनो॑ पि॒नाद् य॒ज्ञं पु॑नीतन | यूपं हि ष्ठा सु॑दाननः ॥ २ ॥ मरु॑त । पित्र॑त । ऋ॒तुना॑ । पौन्नात् । य॒ज्ञम् । एनीत॒न । यूयम् | हि । स्थ | सु॒ऽदान ॥२॥ स्व०माही द्वितीया मदेवता है मस्त 1 पियत ऋतुना सह। किम् । सामध्यात् सोमम् ॥ कृत । पौठात्, पोतु स्वभूतात् पाता। पीत्वा यज्ञम् अस्मदीयम् पुनीतन शोधयत व्यपगतदोष कुस्तेत्यर्थं | कस्मात् । यूयम् हि ष्ठा मुदानव हिशब्दो यस्मादर्थे । दानुशब्दो दानवचनो दातॄत्रचनो था। चस्माद् यूय शोभनदाना शोभना वा दावार | तन च सम्बोधनासम्भवात् सुदानव इत्ययातिरिक्त एवं प्रातिपदिकार्थे भत्यये नाऽऽमन्त्रितप्रथमा । कथम् । प्रतिपाद्यार्थप्रत्यभिमुखीकरण हि सम्बोधनमुच्यते। तयन तदर्थ प्रसिद्धोऽन्त प्रतिपाद्य तत्र सम्भवति । गया अप्रै मस्ता मरवम् ॥ यथा वा लोके राजन् इद च सुरु इति । यत्र तु तदर्थं एव स्वार्थं वा प्रतिपाद्यव 'राजा मव । यस्माद् राजाऽसि अतो दुध्यस्व'। 'त्व हि रलया असि' इति न वन सबोधनस्य सभव | आमन्त्रितविसक्तिश्रुटिसामध्यद् यूथ दि ऐत्यनेन सुदानव इत्यस्य सम्बन्धासम्भबात् सोमस्य पातारो यज्ञस्य एवितार इति धात्रयशेष । यस्माद् यूथ सोमस्य पाडारो यज्ञस्य पवितार स्थ सुदानव तस्सात् पिचत सोम यज्ञ च पुनीतनति ॥ २ ॥ J येङ्कट० मत । पिरत ऋतुना सह पोतु महीयमान सोमम् । यज्ञम् च शोधयत | यूयम् हि भवय सुताना ॥ २ ॥ 1 मुद्र० ६ मस्त ऋद्धनासह पोधात पोनाम ऋत्विज पात्रात् सोमम् पित । ततोऽस्मदोयम् यनम् भुनातन शोधयत हे सुदानव शोमनासारो मरुत हि यसाद यूयम् स्व युष्माक त्वप्रसिद्धं वसा शोधयवेत्पर्य ॥ २ ॥ - 11 ममंदिर साम्ब ५ "वानुन मूको मम पौलामाई वर्ग पुनी हि यस्मात्ना शोभना वा दातार व अन्यथा ३३ मत ना सोमं विगत प काययोजना ॥ बग्मचूर्य सोमस्य पातार धमस्य परिवार र पो ↑ त्र्य क्रि, बान्तरपति भाग्य मास्तिर्प समेवर अत्रमेव साथ ५६ नास्ति कु साम्य ● गुमना साम्य मूको