पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १५, मं ३ ] प्रथमं मण्डलम् अ॒मे य॒ज्ञं गृ॑णीहि॒ नो॒ ग़ावो॒ नेष्टुः पिच॑ ऋ॒तुना॑ । त्वं हि र॑त्न॒धा असे॑ ॥ ३ ॥ अ॒भि । य॒ज्ञम् ॥ गृणीहि॒ । नः॒ः। ग्नावः॑ः ॥ नेष्ट॒रिति॑ | पिच॑ ऋ॒तुना॑ । त्यम् | हि । र॒ऽधाः] असि॑ ॥३॥ [ स्कन्द० "तथा लाष्ट्रो' । तृतीया ऋकू रवटृदेवता अभि गृणीहि भद्दो शोभन इत्येवमभिष्टुहि । कम् । यज्ञम् अस्माकम् । अथवा यज्ञम् इति सप्तम्यर्षे द्वितीया कर्तृत्वेन हि यज्ञे अस्माकम् । शस्मान् स्तुपतो यज्ञे प्रयुङ्क्ष्यैश्यर्थः 1 हे नावः ! 'माः' (या ३,२१ ) इति स्त्रीनाम | पलीभिः स्त्रीभिः तद्वन् ! नॆष्टः ! देवसत्रे किल स्वष्टा नेष्टाऽऽसीत् । सद्पेक्षमिदं नेष्टरिति त्वष्टुः सम्बोधनम् । पिव घ ऋतुना सद् सोमम् । कस्मात् । त्वम् हि रतधाः धनानां दाता असियमात् पोत्या धममस्मभ्यं दाताऽसोत्यर्थः ॥ ३ ॥ ८७ घेङ्कट० फुर्वित्यमुशाऽभिगरणम्। अनुमन्यस्व अस्माकम् यज्ञम् देव पतीयन् ! नेटः ! पिय द सोमम् ऋतुला। त्वम् असि रवानां दाता । विष्टा नेटोक्त इति ॥ ३ ॥ मुद्गल० माशब्दः स्सोवाची | प्मा अस्य सन्तोति भावान् । नेष्टशब्दोऽत्र स्वष्टारं देवमा कस देवसत्रे नेष्टुत्वेन त्वष्टुर्वृतत्वात् । हे भावः पीयुक्त ! नेष्टः ! त्वष्टः ! नः अस्मदीयम् यज्ञम् अभि गृणोहि अभितो देवानां समीपे स्तुद्दि | ऋतूना सद् त्वं सोमम् पिय | हि यस्मात् त्वम् रखधाः असि रवानां दावा भवसि । तस्मात् सोमं पातुमहंसीलर्थः ॥ ३ ॥ अग्ने॑ दे॒वाँ इ॒हा व॑ह साया योनि॑षु वि॒षु॒ परि॑ भूष॒ पिब॑ ऋ॒तुना॑ ॥ ४ ॥ अग्ने॑ । दे॒वान् । इ॒ह । आ । च॒ह॒ । सा॒दय॑ । योनि॑षु । त्रि॒षु । परि॑ । भुष॒ | पिच॑ ॥ ऋ॒तुना॑ ॥ ४ ॥ स्कन्द 'आभयो' । चतुर्थी भागभिदेवता हे अने ! देवान इह आवह आहूय घ सादय उपवेशय योनिपु स्थानेषु त्रिषु सवमाध्ये सावित्वा च परिभूष| परिपूर्वी भूषतिः परिग्रहे । यथा यागायें] परिग्रहीतव्यं तथा परिगृहाण यजेत्यर्थः । अथवा भूष अलङ्कार इत्यस्यैतद्रूपम् । परिभूष स्वमण्डलदैवान् । स्वयमपि च पिब ऋतुना सइ सोमम् ॥ ४ ॥ वेङ्कट० अमे | देवान इस आवह सादय च सवनाख्येषु निषु स्थानेषु | मलङ्गुरु घ यज्ञम् । पिव च सोमम् ऋतुना ॥ ४ ॥ मुद्गल हे अमे ! देवान् इह असिन् कर्मणि आवद्द 1 ततः योनिषु स्थानेषु त्रिषु सवनेषु गादय देवान् उपवेशय सतस्तानू परिभूष अङ्कुकुरु ऋतुना सह सर्व सोमन् पिब ॥ ४ ॥ www १-१. पाष्ट्री चैयम् ॥ देवसत्रे वा नेद्य आसीद किल। सदपेक्षं लम्टुष्टरित सम्बोधनम् | हे नेष्ट: ! थरमाक यज्ञमभिगृणीहि । गद्दो शोभन इति । अथवा डी अन् यज्ञे अमाक क्षेतुकहनामिष्टुहि इति स्वतः अरमान् यज्ञे प्रयुङ्क्ल । हेखियो योषा योषणा माः पत्नोयुक्त ! नेटः ! ऋतुचा सह सोम पिष लं घनान दत्ता स॒मि । यक्ष्मात् पीत्वा न धनमस्मस्यं देहि वि' भ कु. † तुक साम्ब वि. २, भिगिर साम्ब कु. ३. देव ! पली' साम्ब कु. ४. च मे साम्य ५.५, आग्नेयी चेयम् । हे अनेदातून यथायोग्य यज च । भूप अलङ्कारे । ↑मतिः सूको. दोलान् वा यज्ञे आनय । उपवेशय प योनिस्थानेषु त्रिषु सवनेषु । परिगृहाण च पारेभूपय मण्डय देवान् । स्तवमत्रि चालकुरु ॥ ऋतुनों सह सोमं पिद न वि अकु.