पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये 'दवोस्पाणि कृत्वा वनामहै। [वनतिन सामर्थ्याद् दानार्थ | 'धत्वा नो २३, २७ ) इति यथा | दम इत्यर्थं अथवा वनिर्हि समस्त्यर्थ एव 'निमित्तान् कर्मसयोगे' ( पावा २,३,३६,६ ) इत्येव सप्तमी। 'चर्मणि डीपिन हन्ति' ( पाम २ ३,३६ ) इति यथा । देवार्थ सभजामहे देवान् यण्ड परिम इत्यर्थ ॥ ८ ॥ अ १, अ १ व २९ वार्या पु (ऋ८५ देवेविति 1 येडट० द्रविणोदा ददातु अग्मभ्यम् वसूनि धनानि गवादीनि । यानि विश्रुतानि | वानि वयम् देवेषु स्थितानि द्रविणोदूस याचामहे । स तत भादाय न ददातु ॥ ८ ॥ मुद्रल० द्रविणोदा देव न असभ्यम् वसूनि धनानि ददातु यानि धनानि भूि श्रूयन्त्रे तानि धनानि देदेषु निमित्तभूतेषु बनामहे सभजाम धनबाद यष्टु तामि स्वीकुर्म इत्यर्थ ॥ ८ ॥ ह॒वि॑िणो॒णो॒दाः पि॑पीपति जु॒होत॒ प्र च॑ तिष्ठत | ने॒ष्ट्रह॒तुभि॑रिष्यत ॥ ९ ॥ ए॒वि॑ण॒ ऽदा । पि॒षु॑प॒ति॒ । जु॒हो । म | च॒ | ति॑िष्ट॒त | ने॒ष्ट्रात् । ऋऋ॒तुऽभि॑ि ॥ इ॒ष्युत ॥ ९ ॥ स्कन्द॰ ॰इविणोदा॰ गिपौषति पिवतेश्यान्दसत्वादील, पिपासति पातुमिच्छति सोमन् । एवंद् ज्ञात्वा उहोत अध्वर्येव ।। न च विष्ठत प्रतिष्ठध्व छ सोम हुवा चाहवनीयदेशात सत्र प्रति गच्च्तैत्यर्थं । कुतः विपासति । उच्यते । नेष्ट्राट नेष्टु स्वभूतात् पात् । नच केवट । किन्वाई | ऋतृमि ऋतुभिः सह इयत्त । इयु गतौ । गच्छत । मा विलम्बध्वमित्यर्थ ॥ ९ ॥ चेट० दविणोदा सोम पातुमिच्छति । तत जुहोत अध्वर्यच हविर्धानात् प्रतिष्ठत चनेष्टु स्वभूताचमसात् ऋतुभि सङ्घ टुमिच्छत ॥ ९ ॥ मुद्गल० द्रविणोदा देव ऋतुभि सद नेष्ट्रात् नेप्ट्सबन्धिपात्रात् पिपोपति सोम धातुमिच्छति | रातो हे ! इप्यत होमस्थाने गच्छत गत्वा च जुहोत होम कुस्त । हुत्या प्रतिष्ठत च होमस्थानात् स्थानान्तरे यति प्रस्थानमपि कुरत ॥ ९ ॥ यत् त्वा॑ तु॒रीय॑ण॒न्नुमि॒र्द्रवि॑णोद॒ो यजा॑महे | अर्ध स्मा नो दिमैव ॥ १० ॥ यत् । त्वा॒ । तु॒रीय॑म् । ऋ॒तुभि॑ । इनिंण ऽद | यजा॑गद्दे | अधि॑ । स्मि॒ । न । द॒दि । म ॥ १० ॥ स्पन्द्र० 'यत इति निपावो शादर्थे । पस्सात् त्वाम् | तुरीमम् क्रियाविशेषणमैतत् । पूवैद्रविणोदो देवतात्र यापेक्षयान तुरीयग्यप्रदेश चतुर्थमिदम् । ऋतुमि सह हे द्रविणोद यज्ञामदे। अप म्म अधेति । सन्दस्तु पदपूरण समान अस्मभ्यम् ददि. हाता भमानि भव त्वम् ॥ १० ॥ 3-1 सँभजाम इति वा १-२ नास्ति मि पष्ट दिकर कु नारित व साम्य कु ३-३ इति सप्तमी । मैगि हौनिनम् इव देवान् ५ नवानि साम्य ६. नास्ति विम अगदा शिम(६४१६म्म् सोगम् ज् ज्ञागजुर । । समै ढुंगा भाइसन्सयदेशार समानत विपामति ने गोमा त्रिअ बु सुमति पूर्वोन्माचा धण|*4] [21] भव ॥ तुमिमा धनुषम् । इनिवि को I t