पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५.११] प्रथमं मण्डलम् १२ वेङ्कट० यदा स्वां चतुर्थमपि ऋतुभिः सह द्रविणोदः ! यजामहे । अथ त्वम् अस्माकम् भव दाता | सम इति स्फुटोकरणार्थ: ॥ १० ॥ मुद्गल० हे द्रविणोदः देव ! यत् यस्मात् कारणात् ऋतुभि सह त्वा त्वाम् यजामहे | अध इत्ययं निपातः तच्चव्दार्थः । तस्मात् कारणान् नः अस्मभ्यम् द्विः धनस्थ दाता भव स्म मवयम् भव । तुरीमम् चतुर्णा पूरणम् ॥ १० ॥ अश्वि॑ना॒ा पिव॑तं॒ मधु दद्य॑ग्न शु॒चिव्रता | ऋ॒तुना॑ यज्ञवाहसा ॥ ११ ॥ अश्वि॑ना । पिव॑तम् । मधु॑ । दी॒र्य॑म॒ इति॒ ददि॑ऽअम्मी | सुचवता | ऋ॒तुना॑ । य॒ज्ञऽब्राह॒ ॥११॥

स्कन्द० "आश्विन्येवादश ज्ञेया' । एकादश्यूराश्विनीदेवता ज्ञातम्या । अश्विना विद्यतम् मधु सोनाव्यम् । दीयमो दोव्य वेद्यतनार्थस्य दीदिः अत्यर्थदीप्तः । दोदिराः थयोः सम्बन्धी ती दीवनी । केन सम्पन्न सम्बन्धी । जन्यतया कुत एतत् । 'शुवम्, शका मायाविना' (ऋ १०,१४,४ ) इत्यधि- मोरर णिमन्धनदर्शनाद् दीप्तसाप्तेर्जनयिठारी पितराविस्पर्धः । सुनिता शुद्धको । साच केवलादेव पिबतम् । किन्तर्हि ऋतुना सह । है अज्ञवाहसा | अन्तं यशस्थ भापवितारी [समापयितारावित्यर्थः ॥ ११ ॥ घेङ्कट० अधिनी पिवतम् सोमम् अरण्योदसिय अग्नेर्जनयिवारौ शुचिकर्माणो ऋतुना सधैँ यज्ञस्य चोदारो ॥ ११ ॥ ★ मुद्गल० हे अश्विना अश्विनी ! मधु माधुर्योपेट सोमम् पियतम् । कोदशौ । दीयनीं धोतमानाहवनीया- धनियुक्तौ शुचित्रता शुद्धकर्माण अनुना ऋतुदेवतया सह यज्ञवाहा यज्ञस्य निर्वाहको ॥ ११ ॥ गार्हपत्येन सन्त्य ऋ॒तुना॑ यज्ञ॒नीर॑सि । दे॒वान् दे॑वय॒ते य॑ज ॥ १२ ॥ गाह्रैऽपत्येन्न । स॒न्त्य॒ । ऋ॒तुना॑ । य॒ज्ञ॒ऽनीः । अ॒सि॒ | दे॒वान् । दे॒वश्य॒ते । य॒ज॒ ॥ १२ ॥ ♠कन्द॰ “आमैयी चैप द्वादशी।। द्वादश्यगबिता | गार्हपत्येन इति हेतौ तृतीया | गृहपतित्वेन हेतुना र हे सन्त्य ! पणु दाने इत्यस्यैतद् रूपम् । दात असे! ऋतुना सह यशनीः यज्ञस्य देवान् प्रति प्रचिता असि । तो, देवान देवयते देवानू कामयमानस्य ममार्थाय यजः ॥ १२ ॥ महंगृहपतिः सामिति, सत्य ! सनोवदानंकमणः सतां चा दिव 1 ऋतुना सड्यज्ञस् मेता असि | सु देवान यज्ञ यजमानाय ॥ १२ ॥ १. अप कु साम्ब २. करार्ध: विलप ३.३. सविता मूको. दिव दीप्तौ । त्वर्थदशैताविकु. मज्ञस्य अन् भारदिवारी विम कु. ५. अर्यम्णो दीन साम्ब भन्दे दीप्ता अयंनो दीप्त विस'. ६-६. आवास गृहपतित्वेन हेतुना हे दानः १ देशन् मात्रै प्रापयिता अति। मनो अनि, देवात् कामगमानस्व मशायद यत्र विश्व कु. ७. स्वामीति साम्य ८. सस्य पं. ९ हितः वि रूपं. १०. नास्त्रि साम्य विरूपुं- ऋ-१२ धन्येच अनविन स्वाई सोमम् । ४-४. शुकमणौ ऋतुना सइ पत्यम् । हे मारण्योदन विरुपः पणु दाने । अग्ने अतुना यास्य गाग्रेथी के द्वादशी फो ११. नास्ति