पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१७, मं ७ ] अंथर्ममण्डलम् AR 'धनम् । निधीमहि च उपभोगातिरिकं ६ निखाय स्थापयेमेत्यर्थः । स्यात् उत अरेचनम् उतेत्यस्ययें | प्रकर्षण यतिरिच्यते तत् मरेचनम् । उपभोगान्निधानाचातिरित्तमपि स्यादित्यर्थः ॥६॥ चेट० इन्द्रावरुणयोः एव रक्षणेन वयम् धनं भजेमहि नि थीमहि च उपयुक्ताइतिरिकं निहि- वादुतिरिक्तम् अपि अस्तु ॥ ६ ॥ मुद्गल० तयोरित् पूर्वोत्तयोरिन्हावरणयोरेव अवसा रक्षणेन वयम् अनुष्टातारः सनेम सँमजेन घनमिति शेषः । नि धीमहि च प्राप्ते धने यात्रवपेक्षित तात्र भुक्त्वा ततोऽवशिष्टं धनं कवचिनिधिरूपेण स्थापयामश्च । उत अपि च प्ररेचनम् भुक्तात् निहिताच प्रकर्षणाधिकं धनम् स्थान् संपद्यताम् ॥ ६ ॥ इन्द्रा॑वरुण वाम॒हं हुवे चि॒त्राय॒ राध॑से । अ॒स्मान्त्सु जि॒ग्युप॑स्कृतम् ॥ ७ ॥ इन्द्रा॑वरुणा । वा॒ाम् ॥ अ॒हम् । हुषे | चि॒त्राय॑ | राध॑से । अ॒स्मान् | सु । ज॒ग्युप॑ः । कृ॒न॒म् ॥७॥ हे इन्द्रावणी ! वाम् अहम् हुवे। किमर्थम् | चिनाय राधसे चित्रस्य धनस्वार्थाय । चिरं भनं माँ दत्तमित्यर्थः । किञ्च अस्मान् सु जिम्युषः सुष्ठु चिंतयतः शन्नून, कृतम् कुस्तम् । श्ररुमच्छजूनप्यस्माभिर्जापयतमित्यर्थः ॥ ७ ॥ घेङ्कट० इन्द्रावरुणौ ! बाम् अहम् हुवे चिाय घमाय । तौ अस्मान् शत्रून जितक्तः मुनु कुरतम् ॥७॥ मुल० इन्द्रायणा हे इन्द्रावणी ! चाम् युवाम् अहम् हुने आयामि। किमर्थम् चिनाय मणिमुक्तादिरूपेण विविधाय राधसे धनाय साहू युवाम् अस्मान् अनुष्ठातून सु जिग्युपः शत्रुविषये सुजु जयन्कान् कृतम् कुरुवम् ॥ ७ ॥ इन्द्रा॑वरु॑ण॒ नू नु॒ वा॒ सिपा॑सन्तती॒षु॒ धी॒ष्वा । अ॒स्मभ्यं॒ शर्म॑ यच्छतम् ॥ ८ ॥ इन्द्रचणा । नु | नु । वा॒म् । सिसोरुन्तीपु | धी॒षु । आ । अ॒स्मभ्य॑म् । शर्म॑ | अ॒च्छत॒म् ॥८॥ J स्कन्द० "नु-दशब्दयोयोरेकः चित्रनाम | पदपूरणोऽपरः । है इन्द्रावरुणौ ! शिमम् वाम् युगम् सिसायन्तीपु संभकामामु धीषुआ भाकारः पदपूरण, कर्मसु सप्तमीनिवर्तमानेभ्य इति पाक्यशेषः । युष्मदेवत्यादि कर्माण्यनुविधा इत्यर्थः । केम्यः | अन्मभ्यम् राजे गृहे सुखे या यचनम् वृत्तम् ॥ ८॥ 1-1. योगनिरिक विवाय व्यायामः प्रेमतिरिच्यते सत्रु प्ररेचनम् उपभोगनिदानाचा- निरिचमरिस्पकु. २. दिनानिमि ३. निमै ४४.दान हुने । पूजनीयं राषः अर्मदत्तन् । अन्ततः विभ) दम्। अन्दामूना मताभि (क) ५. नास्ति नि. ६. युक्शरि. ७७. नु त्रिम् दे इन्द्रा शिवं युवा समानुभव फलंसु वर्तमान कुलं मूई वा दसन् ‘डोतिर () भाः शग्न' इति कसरी भ अनुमरिभकु. Į