पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

100 ऋग्वेदे राभाष्ये १, १, ३३ घेङ्कट० इन्द्रायौ ! क्षिप्रम् थाम् संभक्तुमिच्छतु ध्यादपु स्तोतृषु असमभ्यम् सुखम् प्रयच्छतन् । एको नुः पूरः ॥ ८ ॥

मुगुलब् इन्द्रावरुणा हे इन्द्रावरणौ ! धौषु अस्मदीयबुद्धिषु ब्राम् युवाम् सिफसन्तोषु सनितुं संभवतुं सभ्यम् सैवितुमिच्छन्तीपु सदानीन् आ समन्तात् अस्मभ्यम् शर्म सुखम् नू नु क्षविदायेन क्षिप्रम् यच्छतम् दतम् ॥ ८ ॥ म घा॑न॒श्नोतु सुप्दु॒तिरिन्द्रा॑घरुण॒ या॑ हुवे यामु॒धाये॑ स॒धस्तु॑तिम् ॥ ९ ॥ अ । च॒म् । अ॒स्तु॒ । सु॒ऽस्तु॒तिः । इन्द्रवरुणा | याम् । दुवै | याम् ऋ॒धाये॒ इति॑ । स॒धऽस्तु॑तिम् ॥९॥ स्कन्द्र० बाम् अनोतु प्रर्येण युवाँ व्याप्नोतु । सुष्टुतिः शोभना स्तुतिः | हे इन्द्रावण! याम् हुवे यामिति द्वितीयानिर्देशात् प्रतीति भाग्यशेषः । तृत्तीयार्थे वा द्वितीया प्रति यया या कामायामि । याम् श्व ऋपाये वर्धयथः । यो निनस्तुत्तेः फलं साधयति स तां पुनःपुनः धारयति वर्धयति । कीदृशम् । राधस्तुतिम् सहहृतयोर्युवयोः स्तुतिम् । अथवा सधस्तुतिमिति तृतीयायें द्वितीया । यया सहस्तुत्या बर्धेचे इत्यर्थः । स्तूयमाना हि देवता वीर्येण वर्धन्ते ॥ ९ ॥ वेङ्कट० प्रश्नोत् वाम् सुष्टुतिः इन्द्रावण! याम स्तुतिं प्रति वाम् अहम् हुवे याम् च युवाम् दर्भयय सहूताम् ॥ ९ ॥ 1 t मुगल० इन्द्रावरुणा हे इन्द्रावरुणौ ! याम मस्नरकर्तृकां शोभनस्तुतिं प्रति हुने युवामुभी आह्वयामि । किश्च सधस्तृतिम् युत्रयोरुभयोः साहित्यैन क्रियमाणायाः स्वयक्रियायाः सुष्टुतिम् न प्रतिलभ्य ऋधार्थे युत्रां वर्षांचे । तादृशी सुष्टुतिः 'शोभनस्तुतिहेतुभूत ऋक्समूहः शाम् अनोतु युव व्यामोतु ॥ ९ ॥ इति प्रथमाष्टके प्रथमाध्याये प्रयस्त्रिशो वर्गः ॥ इति मथमे मण्डके चतुर्थोऽनुवाकः ॥ [ १८ ] स॒मानं॒ स्वर॑ण॑ कृणु॒हि म॑ह्मणस्पते । क॒क्षीर॑न्तं॒ य औशि॒जः ॥ १ ॥ सु॒ोमान॑म् । स्वर॑णम् । कृ॒णुहि | ब्रह्मणः ॥ प॒ते । अ॒क्षीच॑न्तम् । यः । ॲशजः ॥ १ ॥ १. नुवं. २. नास्ति वि. ३० प्रयको ४-४. प्रवां व्या शोभना सुतिः ॥ के इन्द्रा५ या प्रति आइयामि ॥ यया था। टार्थे अन् यां स्तुतिपमिदा वषयः ॥ सहभूयःः युवः स्तुतिम् । सहस्य सः । ‘रायः माम्मद (६३९६)ी सरत्यानिधिद्वा पुनव कोनि ॥ टाड़े या कालाव. ) विभवृ. ५. मानुसार कु. ६.८ पदे भूषो.