पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सं. १९, मे १ ] प्रथमं मण्डलम् २०५ स्कन्द ० 'नराशंसम् शंस स्तुतौ । नरैः शस्यत इति नराशंसः प्रकृतः सदसस्पतिरेव । देवतान्तरं वा । तथाग्राह- उता याः सादसस्पत्याधतत्रः सदसस्पतिः । तासामन्त्या ऋका सा नाराशंसी प्रकीर्तिता” | इति । तं नराशंसम् सुटमम् सुनु गलतमम् अहम् अपश्यम् । समयस्तमम् सप्रयाः पृथुः अतिशयेन समयस समथस्तमम् । कमिव । दिनः न घुलोकस्येय सम्बन्धिनम् समसखसम् सद्म सदनमादित्यमण्डलं, तन्मखः महदू यस्य स सममखाः आदित्यः । मस्त्रशब्दो हि ‘रेजते अते पृथिर्ना मत्रेभ्यः’ ( ऋ ६,६६,९ ) इत्यादिप्रयोगदर्शनादपठितमपि महन्नाम | सकारस्तु तस्यैव छान्स उपजनः । पर्यायान्तरं वा सकारान्तम् । तं सझमखसम् | आदित्यमिवेत्यर्थः ॥ ९ ॥ वेङ्कट० नरैः शंसनीयम् अतिशयेन पश्यामि सर्वतः पृथुतर्म द्युलोकस्य सम्बन्धिनम् इय सूर्य महनीयसवनमिति ॥ ९ ॥ मुद्गल० नराशंसम् एतज्ञामके देवविशेष सदसस्पतिं वा अपश्यम् शास्त्रदृष्टया दृष्टवानरिम । कीदृशम् । सुभृमम् अत्याधिवन धाष्टर्पयुक्तम् सप्रशस्तमम् अतिशयेन प्रख्यातम् समयससम्” प्राप्ततेजस्कम् । उन्न दृष्टान्तः । दिवः न धुलोकानिय | आदित्यचन्द्रादिभिरभिष्टिता सुलोकविशेषा यथा तेजस्विनः तद्दयं नराशंखस्तेजस्त्रीत्यर्थः ॥ ९ ॥ इति प्रथमाढके मथसाध्याये वर्गः ॥ [ १९ ] अति॒ त्य॑ चारु॑मध्व॒रं गो॑पी॒थाय॒ प्र पसे । म॒रुद्भरग्न॒ आ गहि ॥ १ ॥ अति॑ । त्यम् । चारु॑म् । अ॒ध्व॒रम् । गॊोऽधाय॑ ॥ प्र | हुय॒ । म॒रुऽभि॑िः । अ॒ग्ने॒ । आ । गहि ॥ १ ॥ । स्कन्द० ‘आनिमारुतमुत्तमम् | यो सूक्तमानिमारुतमु | प्रतिशब्दो लक्षण कर्मप्रवच- नीयः । त्यच्छब्दुरुतच्छन्दपर्यायः । वच्छन्दश्रुतेर्योोग्यार्थसम्बन्धो यच्छन्दोऽध्याहूर्तव्यः । योऽयमस्माभिः अकल्पितः तम् प्रति। कीदाम | चाम् शोभनम् । अध्वरम् यज्ञम् | गोपीधाय सोमोइन गौरुच्यते, सोमपानाथ 1 श हूयसे प्रकर्पेणाहूयते । एवज्ञात्वा मरुद्भिः सह अने ! आ गहि ॥ १ ॥ 'चेङ्कट० प्रति चारम्, अध्वरम् सोमदानाय आ हूयसे, अप्रै ! महद्भिः सह आगच्छ ॥ ॥ 3-1 नरादौसमझिमेव प्रकृतम् नृभिः चस्मन इति अन्या या देवळा दि. कु. २. नगरीयः साम्य. ३-३- नराशंस टु प्रगमम्मम् वनेशयेन सर्वेनः पृथुम् स्व सम्बन्धिनमादित्यम् । सझ सदनम् आदित्यमण्डलम् तद् (तं अवि) भर्ख मद्दत् यस्य स सबैमरताः आदित्यः समेत वि अकु. ४. नाहित वि. ५-५. त्यत् तदर्थे । योऽयम् अस्माभिः प्रकल्पितः तं यज्ञशति । क्षणे प्रवचनीषः प्रतिः । सोमनम्। गौरन्थः समदः दाने सोमनाम सोगपानाय तस्मात् बिभट्ट. ६ मे सः साम्बा, ७. ग्रन्छ वि पं.