पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २० म०] प्रथम मण्डलम् १२ 'अ पावक रोचिय" "घृताहचन दीदिव 'भो नेष्टु पिच॑ ऋ॒तुना॑ 'सखा॑य॒ स्तो॑मवाहस * ॥ ७ ॥ 'विश्वे॑ देवासो मनुषो' विश्वे॑ यजना " "त आदित्या ¨ सर्वनामू प्रारति स्थिति ॥ ८ ॥ नामन्त्रित कारकवद् याक्यार्थेनान्वित भवेत् । 'युष बरो सुपाम् 'पेशों मर्या अपेश ॥ ९ ॥ ये इमे सोदाहरणे स्पष्टे सर्वच तादृशम् | हेतुरिति स्थिति || इति ।। १० ।। अविद्यमानयत्वे च एप मेधातिथि 1 अयम् स्तोम मनुध्यत्वमपहाय देवभूताय अभुणा गणाय मेघाविमिरम्माभि आस्चेन अधिशयेन रसप्रदाता ? क्रियते ॥ १ ॥ मुहल० 'अय देवाय' इत्याचं तृतीय सुनम् | "मेधातिथि । गायनम् । आर्भवम् । सडूजन्मने जायमाना य ऋभवो मनुष्या तपसा देवत्व माता | तद्रूपाय देवाय सत्यम् अयम् स्तोम स्तोत्रविशेष विप्रेभि मेधाविभि ऋत्विग्भि आसमा कस्कोयनास्मैन अकारि निष्पादित । कीदृश स्तोम | रनधातम अतिशयेन रमणीयमणिमुक्तादिधनगद स्तोत्रेण तुटा अभवो वन प्रयच्छन्तीत्यर्थ ॥ ३ ॥ य इन्द्रा॑य वच॒युना॑ तत॒क्षुर्मन॑सा॒ा हरी | शमी॑भिर्य॒ज्ञमा॑शत ॥ २ ॥ ये | इन्द्रा॑य ॥ च॒च॒ ऽय॒जा॑ । त॒न॒क्षु । मन॑सा । हरी॒ इति॑ । शर्मीभि ॥ य॒ज्ञम् | आशुत ॥ २ ॥ स्कन्द भव कि कृतवन्त । ये अभव इन्द्राय बचोवजा वचनमानयोगी ततक्षु तक्षति करोतिकर्मा | कृतवन्त केन | मनसा ध्यानमात्रेणैव । को हरी । ये च बामीभि । एक- घमसचतुष्टयकरणदिभि यज्ञम् आशत प्राप्ता यज्ञियत्वं भासा इत्यर्थ । तद्वक्ष्यति एक चमस चतुर कृणोतन (ऋ १, १६१,२ ) इति ॥ २ ॥ 1 वेङ्कट॰ यॆ इन्द्रार्थ* बचनमात्रेण रथे युज्यमानी कृतवन्तो बुद्धिमत्रया" अश्वी ते शिल्पकर्मभिर्देव भीगनै यज्ञिम भाग मातदन्त ॥ २ ॥ ये अभव इन्द्राय इन्द्रप्रीत्यर्थम् वचोयुजा साउनादिक पिता वाहूमानेन रथे युज्यमानी सुशिक्षिती हरी एतनामकायची मनसा ततधु सम्पादितवन्त ऋभूणा सत्यसरूपरवात तत्स कपमा नेण इन्दस्याची सम्पन्नावित्वर्थ । ते कभवः शमीभि महनमसादिनिप्पावनरूपे कर्मभि यज्ञम् अस्मदीयम् आशत व्यावन्त ॥ २॥ ३ऋ५, २६, १ २ ६ १०, ६३, १९ १६ ६२,६ ११६,५,११५, ७ १२ १२ पि । गायशी इन्द चकु 1 लक्ष करणे १५ रथेन वि १,१२, ५ ७१०,८२, ७ ४÷१,, ८८, २३, २, युवरास्तु १, 10 नारित साम्य म 11. रत्नदशनासाग्य, व ऋभुदेवनाकम् भै १३-१३ ये दार्थ वचनगाश्रयोगिनावश्धौ ध्यानसाग एकचमसेन चतुरथमसान् कृत्वा शागत वैज्ञमाप्नुवन् निम १४ द्वय श्र इनवनीका विषय बुद्धिमहाबिल साम्द