पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाग्ये [ अ १, अर, द१. तश॒न्नाम॑त्याभ्यां॒ परि॑ज्मानं॑ सु॒सं रथ॑म् । तत॑न् धे॒नुं स॑व॒या॑म् ॥ ३ ॥ तक्ष॑न् । नाम॑याभ्याम् । परैऽमानम् । सु॒वम् । रय॑म् | तक्ष॑न् । धे॒नुम् । स॒त्र॒ ऽदु॒घम् ॥ ३ ॥ ११२ वन्द्र० ये च तत् कृतवन्त । नामयाभ्याम् अश्विनोरेको नामत्यनामा, दुखनामाऽपर | साहचर्यांत्रिदमन्यतादाच्दैनायुभयोरभिधानम् | अश्विनोरर्याय । परमानम् अजे गत्ययस्ये रूपम् । सर्वतोगामिन सुखम् रथम् | ये च तमन् धेनुम् । कीदृशम् | सर्दुधाम् सबरियमुवस्यास्या | अमृतस्य दम् कस्मै पुनरकुर्वन् । बृहस्पतये वृत्त पुतत् । 'बृहस्पतिविश्वरूपात (१,१६१, ६) इत्यत्र बृहस्पर्विश्वरूपया सम्बन्धदर्शनात् विश्वरपाम्यपदेशस्य च (५ 1 ये सुत नरेष्टा ये धेनु विश्वउन विश्वरूपाम्' (क ४,३३८) इत्यनन्द्रा द्वान् ॥ ३ ॥ घेङ्कट॰ टाकुर्वन् अश्विभ्याम् परितो गन्तरम् शोभनाक्षद्वार रैथम् तान् धेनुम् च वृहस्पतयेऽमृतस्य दोरीन् ॥ ३ ॥ मुहल० नमनाभ्याम् अश्विदेवप्रीत्यर्थम् रथम् तमन् ऋभरो देवा कञ्चिद् रथमतक्षन् । तक्षणेन सम्पादितबम्त । कीददाम्। परिज्मानम् पहिलो गन्तारम् सुखम् उपरि उपवेशने मुसकरम् । किञ्च धेनुम् काचिद् गाम् । तक्षतिघातुन तथन सम्पादित बन्त । कोशी नुम् । साम् सवर क्षीरस्य दोश्रोम् ॥ ३ ॥ यु॒र्या॑ना पि॒तरा॒ पुन॑ः स॒त्यम॑न्त्रा ऋजुयः । अ॒भनो॑ वि॒ष्टय॑त ॥ ४॥ यु॒ना । पि॒तरा॑ । पुन॒रति॑ । स॒यम॑न्त्राः । ऋ॒जु । सु॒मप॑ । नि॒ी। अ॒न्त॒ ॥ ४ ॥ सन्यमाना ० ध्येच पितरा आरमय पितरौ युवाना पुन बृद्धमृती सन्ती पुनस्वरुणो वचन सत्यत्रचना ऋजूद अजुकामा नभव | विष्टा 'विष्ट्यौ' (नित्र २,१) इति कर्मनाम। चस्याऽय छान्दुमकालोप तृतीयान्त चेदमन द्रष्टव्यम् । कर्मणा क मन्त्रण मन्त्र बृगवन्त ॥ ४ ॥ बेङ्कट० दावारनीयाँ पिवश पुन तरणी अकुर्जन | मन्नेरच्यमान सर्वम् एव सत्य येषा न म्ऋमत्र ऋउकामा विष्टय तक्षणक्रमांविष्टि ॥ ४ ॥ मुतामका देवा पिता स्वकीया मातापितरी पूर्व वृद्धावपि पुन तरणौ अन्तत | की दशा । सयमता अक्तियमन्त्रसामध्यपता पुरश्चरणाद्यनुहानेन युवाना २ 1 1 ये व अन्याय गतौ गामिन सुस्थम् अनुचत् । परि मस्मिन् । व्यञ गतौ । ये व बृहत्के अमृतण क्षेत्री भैनुमकुञ्जन् । पय क्ष न पचम् | यूपनिर्विवान्' इत्यत्सा वि मदान करता अनुवन् गर्म । मिटायें सुमि ५० देनी आमीयो नि पुन भारत चु ८. ३ मास्ति प ४ अतक्षम् वृ विनयवि +भाको ९ नारित्र दि . रिएप