पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०, ५ ] प्रथमं मण्डलम् सिद्धमन्त्रत्वात् जीर्णयोः पित्रोः युवत्वं सम्पादयितुं समर्था इत्यर्थः । ऋजूयचः ऋजुतामात्मन इच्छन्तः लेन रहिता इत्यर्थः । मत सुवैतेषामनुष्टिता मन्त्राः सिष्यन्ति । विष्टो विष्टयः च्यातियुक्ताः ॥ ४ ॥ रु॑ वो॒ो मदा॑सो अ॒ग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता । आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥ ५ ॥ सम् । व॒ः । मदा॑सः । अ॒ग्मत॒ । इन्द्रे॑ण । च॒ | म॒रुन्व॑ता । आ॒दि॒त्येभि॑ः । च॒ । राज॑ऽभिः ॥ ५ ॥ स्कन्द० व. इति प्रकृत(नासुभूणाम् | मदाराः सम् अम्मत सङ्गच्छन्ते 1 मदद्वारेण चेयं तद्भुतामुभूणामेव सङ्गतिरुच्यते । यूयं सोमेन मत्ता सङ्गच्छध्वमित्यर्थः । केन सह इन्द्रेश महत्वता सह आदित्यभिध राजभिः दीप्तैः ॥ ५ ॥ चेङ्कट० सहवाः गुष्माकं सोमास्तृतीये सबने मरत्यता इन्द्रेण 'अन्यैश्च आदित्यैः राजभिः ॥ ५ ॥ मुद्गल० हे ऋभव ! वः युप्माकं सम्बन्धिनः मदासः मदहेतवः सोमाः इन्द्रेण च आदित्येभिः आदित्यैः च सम् अम्मत सङ्कताः । ऋभूणामिन्द्रादित्यैः सह सोमपानं तृतीयसवनेऽस्ति । कोटशेनेन्द्रेण महत्वता मरद्भिर्युक्तेन । कीदृशैरादित्येभि राजभिः दीप्यमानैः ॥ ५ ॥ इति प्रथमाष्टके द्वितीयाध्याये प्रथमो वर्गः ॥ उ॒त त्यं च॑म॒सं नवं॑ त्वा॑ष्टु॑र्दे॒धस्य॒ निष्कृ॑तम् । अक॑त॑ च॒तुर॒ः पुन॑ः ॥ ६ ॥ उ॒त । त्यम् ॥ च॒म॒सम् | नव॑म् | त्वष्टुः । दे॒वस्य॑ । निःऽकृ॑तम् । अव॑र्त । च॒तुर॑ः । पुन॒रति॑ ॥ ६ ॥ स्कन्द० उत अपि च* *यम् चमसम् नवम् अजीर्णम् त्वष्टु देवस्य स्वभूतम् निष्कृतम् निरित्येष समि- स्येतस्य स्थाने संस्कृत परिनिष्धिवं सन्तमित्यर्थः । 'एकं चमसे चतुरः कृष्णोतन' (ऋ १,१६१,२ ) इति देवसंदेशेनाप्नेः 'वचनात् अकर्तवृतवन्तः स्थ चतुरः चमसान् पुनः ॥ ६ ॥ यमसम् त्वष्टा देवेन संस्कृतमेकं सन्त पुनः चतुरः चमसान् ० अपि च तमू लदम् कृतवन्तः स्थः ॥ ६ ॥ मुद्गल० उत अपि च त्वष्टुः एतनामकस्य देवस्य सम्बन्धी तक्षणव्यापारः नवम् नूतनम् त्यम् तम् चमसम् सोसघारणे क्षमं काठपात्र विशेष निष्ठतम् नि. रोपेण सम्पादितमकरोदिति शेषः । तक्षणव्यापारकुशलस्य स्त्रष्टु शिष्याः ऋभव तेन निर्मित तमेकं चमसं पुनरपि चतुरः अत चतुर्थी विभक्कांश्चमसान् कृतवन्तः ॥ ६ ॥ ते नो॒ रत्ना॑नि धच॒न॒ त्रिरा साप्तानि सुन्व॒ते । एक॑मेकं सुश॒स्तिभि॑ः ॥ ७ ॥ 1 ते । नः॒ः ॥ रत्ननि॑ । ध॒त्त॒न॒ | त्रिः । आ । साहा॑नि । सु॒न्व॒ते । एक॑मऽएकम् । सु॒व॒स्तिऽभि॑िः ॥ ७ ॥ I I ५५. तं चमर्म अनी 1. मना वि. २-२. युग्ना गदा संग सोनमत्ता सूर्य संगठनमित्यर्थः । तैमहितेन इन्द्रेण आदित्यैः दाँतेश वि क्ष कु. ३. नास्त्रि ए 'वि. ४-४. नास्ति साम्द. स्पष्टुर्देवस्व संस्कृतम् निः समि वि अकु. ६.६. वात्रा विश कु. ७.७. नाहित . ↑ तमू साम्य ↑ "चन्द्रः विर ए.. ८.१२.