पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू २२, ५ ] तिदिवि सवनं सोमलक्षणं हविराह, म पशनाम इदं सोमलक्षणमभिपुतं इविः प्रति । ज्ञात्वा इन्द्वानी आ इह गच्छताम् । उप इदम् राबनम् सुतम् इत्येतत् पदचतुष्टयम् 'सेमं नः स्तोममागह' (ऋ १,१६,५ ) इत्यत्र पठितम् इह पुनः पदकाले पढयत्तेऽर्थभेदात् । कथमर्थभेदः । 'सेमं नः स्तोममागहि' इत्यत्र क्रियापदानन्तर्यात् स्तोमं सुतमिति चानयोः उपागमनकर्मण्येव सम्भवादुपशब्द उपसर्गः स्वार्थवृतिः । ४ कर्मप्रवचनीयप्रतिशब्दायें। इदं सवनमित्यपि स्तोमं सुतमित्येतयोर्विशेषणार्थीधिकरणससम्यर्थे प्रथमा । अस्मिन् यज्ञे स्तोमं सुतं च सोममुपागच्छेत्यर्थः । इह पुनः इन्द्रासी एह गच्छताम् इवि कियाशब्दस्य व्यवहितत्वात् सुतमित्यस्य कर्मो हवामह इति पूर्वेणेन्द्रा रिकमेकेणा हानेनासम्बन्धादागच्छतामित्यनेन सम्बन्धे इहशब्दस्य इदं सचनमित्तीदंशब्देन सप्तम्यर्थप्रवृत्तेन पौनरुत्यप्रसादुपशब्दः प्रत्ययें । कर्मप्रवचनीययोगलक्षणा चद्वितीया । इमं यज्ञं सुतं च सोमं प्रति सोमलक्षणं वा अभियुवं हविः प्रति हवामहे इवि | रूप सु तनापीदं सवनमित्युपागमनकर्मणि द्वितीया व्याख्यायते स्तोममिमं च यज्ञं सुतं च सोमम् उपागच्छेति । ततोऽस्य पदत्रयस्य पुनरिहाध्ययने पत्रकाराभिप्रायः पर्योदयः ॥ ४ ॥ चेङ्कट० खऔं भवन्तौ हृवामहे इमम् सुतम् सोमम् उप प्रति । तौ इन्द्रामी इह आ गच्छवाम् ॥ ४ ॥ मुल० सुतम् अभिषयोपेतम् इदम् अनुष्टीयमानम् सवनम् प्रातः सवनादिरूपं कर्म उप सामीप्येन प्राप्तुम् उमा सन्ता वैरिवधादिषु धूरो सन्तो देरौं हवामहे शाहृयामा इन्द्रामी देवी इह कर्मणि आ गच्छताम् ॥ ४॥ ता म॒हान्ता॒ सद॒स्पती॒ इन्द्रा॑ग्ने॒ रक्ष॑ उन्जतम् । अप्र॒जाः सन्त्व॒त्रिण॑ः ॥ ५ ॥ ता । म॒हान्त । सद॒स्पति॒ इति॑ । इन्द्रा॑नि॒ इति॑ । रक्षैः । उ॒न्जत॒म् | अप्र॑जाः॥ स॒न्तु । अ॒त्रिण॑ः ॥ ५ ॥ स्कन्द्र० स्वच्छन्दश्रुतैर्मध्यमपुरुपयोगाच्च मन्त्रस्य प्रत्यक्षकृतावात् महान्ता सदस्पती इत्यनयोश्वाना- मन्त्रितयोस्तत्सम्बन्धी यच्छद्रोऽध्याहार्यः यो युवो महान्तौ सदस्पती सदः प्रसिद्ध यज्ञगृहं तस्य स्वामिनौ तौ हे इन्द्रामी ! रक्ष उज्जतम् उब्जविरम सामर्थ्याद् वधार्थः म्यग्भावार्थो बा 1 रक्षांसि इतम् 1 स्वम्भूतानि चाऽस्माकं कुरुतम् 1 अप्रजाः प्रजावर्जितात्र सन्तु अत्रिणः सद मक्षगे। भक्षयितारो हिंसितारोऽस्माकम् ॥ ५॥ बेङ्कट० तौ महान्तावित्येतावान् परोक्षम् मदनशीला राक्षसाः अनजाता था ॥ ५ ॥ सदसपी इन्द्रामी रक्षः हतम् | दुर्भूः भवतु १. सदिति सोमलक्षण हविः । तत्पनीति वा कत्मात् । अतीतपद चतुष्टये पुनरपि पठयते । अर्धभेदात् । स्वार्थ वस्त्र अश्र पुनः प्रत्ययें। इदं सानामेति च सम्पयें द्वितीयायें भइपुनः इन्द्राह गच्छतामिति किवापदस्य व्यवहितलाञ्च । पत्रकाराभिप्रायः पर्येषः वि' ५ कु. +of "पशब्दः कर्मप्रवचनादयोग- सामूको. ९. उग्रा दि. ६. समीपेकु साम्य; माने समीपे ल साम्य ४. देवते वि. ५.५. गौ युवा महान्तो सदसस्पनी तो इन्द्राक्षांसि हृतम् अन्यम्भूतानि बुरुवमिति वा । अब्जन्यमाने हमने च । प्रजावनिनाथ सन्तु विचारः। अद क्षण शिनि अमदिखताः सन्ति [वि. ६. परोक्षः कु ७. सदस्पनी साम्य कु. ८. नास्ति साम्र