पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$25 ऋग्वेद समाप्ये पायम राघ साथ समि। सर्वार्थसिरिस्य मनुष्याणा शुभाशुभाना कर्मणा प्रत्यवेक्षितारम् इत्यर्थ ॥ ७ ॥ [ अ १, भ १, म १,५ ५ सवितारम् नृचश्मसम् मनुष्यान् इटारम् बेट० वामपूज्यस्य धनश्य दातारम् वामहे सवितारम् मनुष्याणा द्रहारम् ॥ ७ ॥ मुल० वसो निदामको चित्रस्य सुवर्णरजतादिरूपेण बहुविधस्य राधस धनस्य विभचारम् श्रम्य यनमानस्य एतावढनदानमुचितमिति विभागकारिणम नृचक्षमम् मनुष्याणा प्रकादाकारिणम् मविनारम् हवामद्वे ॥ ७ ॥ सखा॑य॒ आ नि पा॑दत सवि॒ता स्तोम्यो॒ नु नः॑ः । दाता राघौसि शुम्भति ॥८॥ सन्चय ! आ । नि । सी॑ीदूत | स॒नि॒ता | स्लोभ्य॑ | नु । नि॒ । दाता॑ । रासि | शुम्भ ||८|| रुरन्द्र० ई ससाय ! अध्ययंव आनि पादत आ इरयर्वागर्थे । अक् मत्समीपे अविवार दालार्थ निपोद्रत | किं कारणम् । यस्मात् सविता स्तोम्य मोमाई स्त्रोतव्य । नु क्षियम् न अस्माकम् । कि कारणम् । यस्माद् दाता सविता राधाकि झुम्भति। दानार्थोडय सामध्यांत् । कि दि दावा राधसामन्यत् कुर्यात् अन्यतो दानात् । ददावि ग्वोतृम्य इत्यर्थ । अयश दाता यतमान | राधासि सोमरक्षणानि घनानि । झुम्मतिस्तु सोमनाथ एव । सामर्थ्या श्वन्तर्णतण्यर्थं । ल्ट् च मूते मनोमानभित्रवादिभि सकारै शोभिववान कृतवानित्पर्य ॥ ८ ॥ येङ्कट० प्रस्तोतृप्रभृतय | आगत्य उपविशव सबिता म स्तोतय क्षिप्रम् | अनानाम् दाता समान एन स्तुतिभिस्वति इविर्मिति ॥ ८ ॥ मुद्र० ६ ससाय ! सथिनिपात सर्वत उपशित न अस्माकम् सविता नु चित्रम् स्नोम्य स्तृतियोग्य । रामावि धनानि दाता प्रदातुम् उपनप सविता शुम्भति शोनवे ॥ ८ ॥ अग्ने॒ परि॒हा हदे॒वाना॑नि॒श॒रुप॑ | स्वर् सोम॑पतये ॥ ९ ॥ ॲग्न | पनी॑ । इ॒ह । आ । उ॒ह । दे॒वाना॑म् | उश॒नी । उप॑ । वष्रम् । सोम॑ऽपतये ॥ ९ ॥ स्पन्द० 'एकामे' (द ३,९२ ) एकाने हे अपनी इइ कर्मणि उप आ वह | कम्प पनी । तानाम् | उदासी कामयमामा सामध्यांद देवान् या यजमान वा त्यक्षरम् च । ३-३ चनस्य मजीदस्य निद्धिकरस्य । सवार मनुष्याम दूध गुमानुमान प्रत्योडिनरम् वि २३ आ अयोगर्थे । ममनी याद सतातीत तानानि निधनानि मिसम्मत् दा अभिन् । अर्थात निन् परवान्याममा। उप रामने वि ४४ हे अझै देवान्तमुत्री