पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू२३, मँ ८ ] प्रथमं मण्डलम् १३३ बेट० मरुद्भिः सहितम् इन्द्रम् आ हवामहे सोमपानाथ | सः मरुणेन सहितः सोमेन तृप्यतु ॥ ७ ॥ मुद्गल भवन्तम् मन्दिर्युक्तम् इन्द्रम् सोमपीतये सोमपानाय आ हवामहे वायामः । स चैन्द्रः गणेन मरूसमूहेन सजूः सह तृम्पतु नृतो भवतु ॥ ७ ॥ इन्द्र॑ज्येष्ठा मरु॑णा॒ देवा॑स॒ः पूर्व॒रातयः | विश्वे॒ मम॑ श्रुता हव॑म् ॥ ८ ॥ इन्द्र॑ऽज्येष्ठाः । मरु॑त्ऽगणाः । देवा॑सः । पूर्वरातयः | विश्वे॑ । मम॑ श्रुत॒ । हव॑म् ॥ ८ ॥ 1 स्कन्द० ज्येष्टशब्दः प्रधाननचनः । इन्द्रः प्रधानभूतो येषां त इन्द्रज्येष्ठाः | हे इन्द्रज्येष्ठाः मरुद्रणा ! सप्तसप्तका मरतां गणाः तद्पेक्षमेतद्द्वहुवचनम् । देवासः दूपरावयः विश्वे सर्वे मम श्रुत शृणुत हवम् आह्वानम् ॥ ८ ॥ चेङ्कट० इन्द्रनेतृकाः धूपज्ञातिकाः मस्तः देवाः । ते सर्वे मम शृणुत ह्वानम् ॥ ८ ॥ मुद्गल० हे देवासः ! इन्द्रमाः विश्व सर्वे यूयम् मम हवम् आह्वानम् श्रुत शृणुत फीटशाः | इन्द्रज्येष्टाः इन्द्रो ज्येष्ठो मुख्यो येषु ते तयाविधाः मरुद्गणाः मरुत्समूहरूपाः पूरातयः पूपाख्यो वेवो रातिदता येषाम् इन्द्रमस्त ते ॥ ८ ॥ उ॒त वृ॒त्रं सु॑दानव॒ इन्द्रे॑ण॒ सह॑सा यु॒जा १ मा नौ दुःशंस॑ ईशत ॥ ९ ॥ ह॒त । वृ॒त्रम् । स॒ऽद॒न॒त्र॒ः ॥ इन्द्रे॑ण । सह॑सा | युजा | मा | नुः । दुःऽशंस॑ः ॥ ई॑शत॒ ॥९॥ स्कन्द० रहत हनम् असुरमस्मथा हे गलक्षणैया तृतीया । इन्द्रेण सह कीटशेन च्चान्तणतमत्वर्थम् | बलवता युजा सहायेन । क्रूराभिप्रायः ईशत | ईशो भवेत् | * ॥ ९ ॥ सुदानवः ! शोभनदाना मरतः 1 इन्द्रेण सहयो- सहसा बलनामैतत् (इ. निघ २,९)। सामर्थ्या- मा च नः अस्माकं युष्मत्प्रसादेन दुःशंसः दुराशंसः वेङ्कट० हव गृपासुरं सुदानाः ! इन्द्रेण सहायेन बलवता सह । मा अस्माकं दुर्वचनो वृत्रः ईशिष्ट ॥९॥ मुगल० हे सुदानवः ! शोभनदानयुक्ता मरुद्रणाः ! सहसा बलवता युजा योग्येन इन्द्रेण सह स्त्रम् शत्रुम् हत नाशयत । दुःशेयः दुष्टेन शंसनेन कीर्तनेन युक्तो वृत्रः नः अस्मान् प्रति मा ईशत समय मा भूव ॥ ९ ॥ विश्वा॑न्दे॒वान्ह॑त्रामहे म॒रुत॒ सोम॑पतये | उ॒ग्रा हि पृश्निमातरः ॥ १० ॥ विश्वा॑न् । दे॒वान् । ह॒वामहे॒ । म॒रुतैः । सोम॑ऽपीतये | उ॒ग्राः । हि । पृश्चिंऽमातरः ॥ १० ॥ 1. नास्ति साम्ब कु वि २-२. हे इन्द्रमाय मरुद्रणाः सतन्यशकाः देवाः पूषरातयः सर्वे मे साहानम् बि' अकृ. 2. धूपरानिकाः ल शोष. ४. माहानम् साम्य कु. ५-५. इत नमुर मेघम वा शोभनद्रानाः मस्त बलवता सहायेन माऽन्मात युम्णमादेन क्रूरानिकाय हंशन सह अन्दर्भमप् तलान् । बुक् सहायः । दुरामः पुरुषः मा अस्मदीयो भवेद चिक्ष कु. 1- नास्ति स