पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ ऋग्वेदे समाप्ये [ अ१, अ१, चx स्कन्द० 'पृथो निलेगा देवानाम् ( हृदे ३,९५ ) | अग्र चाय पादो विश्वलिङ्ग शिष्ट मारतम् । बक्ष्यति हि 'बद्दृशस्तु वैश्वदेर्येषु सन्त्यूच प्रादार्धर्चा द्वैपदास्नैपदास्य । द्विप्रधाना अपि चैकप्रधाना बहुप्रधाना अपि वैश्वदेवे" ॥ ( चूदे ४, ८ ) इति । विश्वान् देवान् हवामहे एतावदेक वाक्यम्, पर तु वाक्यान्तरम् | मरता विश्वेदेव सद विशेषण विशेष्यभावस्य समुरचयस्य चासम्भवात् साकाङ्क्षत्वाच परस्मिन् वारये हयामहे इति पूर्वाद्र याक्यात् क्रियापदमनुषक्तव्यम् । महत हवामहे | किमर्थम् । सोमपौतये। उग्रा हि हिशब्दो यस्मादर्थे । यस्मादुप्रा शप्रसा। राजुभि | पृश्निमातर एदिनरिति नाम | चौर्माता येथा महत्ता ते पृश्निमातर | दिव पुत्रा इत्यर्थ * ॥ १० ॥ वेङ्कट० वैश्वदेवस्तृच उत्त | मत्सु च विश्वब्दो दृश्यते । विश्वान् देवान् महतच सोमपानाय हवामहे | उद्भूर्णा हि पूस्लिमातर "वृश्रिये ये पयसो मरुतो जाता ' ( तु से २,२,११,४ ) इति आह्मणम् ॥ १० ॥ मुगल० मरुत मरुत्सज्ञकान् विश्वान् सर्वान् देवान् सोमपीतये हवामहे सोमपानार्थम् आह्वयामहे । तेच मरव उमा अनुमिराला पुनिमातर प्रभेदानावर्णयुकाया भूमे पुत्रा | हिशब्द प्रसिद्धार्थ ॥ १० ॥ इति प्रथमाइके द्वितीयाऽध्याये नवमो वर्ग ॥ जय॑तामिच तन्प॒तुर्म॒रुता॑मे॒ति घृ॒ष्णुया | यच्छ॒र्म॑ य॒ाथना॑ नरः ॥ ११ ॥ जर्म॑तामू॒ऽऽ । त॒न्य॒तु । म॒रता॑म् ॥ प॒ति॒ । घृ॒ष्ण॒ऽया । यत् । शु॒म॑म् । य॒ाधने॑ १ नरः॑ ॥ ११ ॥ स्पन्द० 'राज्ञा सद्‌मामम् जयताम् इव तन्महु गर्जितशब्दो युग्माकम् मरुताम् स्वभूत ऐति गच्छति श्रोप्रदेशम् । थूवत इत्यर्थ कीरा घृष्णुगा प्रथमैकवचनस्याय याजादेश | टष्णु अभिभविता | महान् गम्भीरश्रेत्यर्थ । कदा उच्यते । यत् यदा शुभम् उदकनामैवत् (तु निघ १, २) । मेघस्थमुदकं प्रति याथन गच्छद । अथवा शुभशब्द शोभनपर्याय त्रियाविशेषणम् । यदा शोभन गच्छथ है नर | मनुष्याकृतय १ ॥ ११ ॥ 1 देवा हृदे १२ विश्वेषा च विशेषणविशेष्यत्वं न पिते । न समुच्चयधरासातू शाकाङ्क्षा पूर्वं मादाश्रादध्याहार्थं मस्तो हृवामद इत्रि वतन्यम् । सोमपानाथ परमाणाम् अादिव पुत्रा मरुतक्षियों जय माता येषा ते पृश्रिमादर ३ नाहित साम्य । ४४ पृपय साम्य कु, पृश्निों ५ के वि ६-१० मशिद संपाम जय राज्ञा वन्यलु गतिशय योदशम् एति धृष्या याथ् । ‘गुषाम्’ (वा ७,१,३९) देसूद (३,२,१३६-१४०)। शुरभिमरिता महान् गम्भैरथ यज्ञ मेषम्यमुद्रक प्रति मध्य तदा सत्यनु शुभ शोमर्न या या शोमनं मध्य (1)1 हे. मनुष्या पु