पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. २३ मे १६ ] मंथनं मण्डलम् स्कन्द० 'उतो इत्युत्तशब्दस्योगा सहेकादेशः । उस उ उ इत्युश् चार्य नाम्ना वा सह कृतैकादेशः' - 'एपो उपाः' (ॠ १,४६, १ 'सो चिन्तु' (ऋ१,१९१, ११ ), 'चत्ती इतः ' ( ऋ१०, १५५, २ ) इति यथा । आाख्यातेन या सह - 'जनिष्ठो अपः' ( क१०,९५, १० ) इति यथा । उपसर्गेण वा सह-'भो आरत' (ऋ १,३९,५), 'उपो रथे' ( ऋ१,३९,६), 'अपो सुम्यक्ष' ( ऋ २,२८,६ ) इति यथा । निपातेन वा सह-'अथो वयम्' ( क १,१६४,४०), ‘नो वयम्' ( ऋ १,१९१,१० ), 'उतो न्यस्य' (८,७२, ६), 'मो ध्वन्मन' (ऋ ७,५९,५ ) इति यथा । स सर्वः पद्पूरणः पृथगत्वाच कृतकादेशः । उ पडकारेण पूर्वेण पदेनैकी- कृत्यैव पठितः । इतिकरणोपादानासु भगृह्यतां दर्शयता दर्शितो. बोद्धयः इति । सः पूषा महाम् मदर्थम् इन्दुभिः द्वितीयार्थे तृतीयैषा | इन्दुन् सोमान् पट् युकान षिवन युकान् संवत्सरगमने नियुक्तानू 1 संवत्सरस्य गमयितॄनित्यर्थः । अथवा युक्तान् यान् यान् यो यादृशः साधमितव्यः तं तारशमेव अनुरोधिंधत् शत्रन्तमेतत् नाण्यातम् भननुदात्तत्वात् । आनुपूर्येण साधयन् । गोभिः यदम् न गोशब्दो घलीवदेश घर्तते । पशब्दो धान्य- मात्रोपचणायैः । यथा कश्चित् कर्पूको बलीवर्यवादिधान्यं कुर्यात् तद्वत् ईषत् करोतेर्यङ्लगन्तस्येदं रूपं न कृषतेः । पुनःपुनः करोतु सोमयागान् इत्यर्थः ॥ १५ ॥ बेट० अपि सः पूषा महाम् पणिम्य चाहतै| इन्दुभिः पद् ऋतून मधापूर्वम्युका अनुरुमैणन्धन् यथा यवान् भूभ्यामुतान् भरोदार्थ पड्गवादिना इलेन कृपन्ति तद्दनुक्रमेण पुनः पुन प्रवर्तयत्वमायेति ॥ १५ ॥ मुगल० उतो अपि च सः पूपा मझम् यजमानाय इन्दुभिः पागदेवभिः सोमैः युतान् पट् "यसन्तादीनू ऋतून् अनुसेपिंधत् अनुक्रमेण पुन:पुनर्नयन वर्तत इति शेषः । दृष्टान्तः | गोभिः बलीवर्यैः यवम् न चपत यथा यवमुद्दिश्य भूमि प्रतिसंवत्सरं पुनः पुनः कृपति तद्वत् ॥ १५ ॥ इति प्रथमाष्टके द्वितीयाध्याये दशमो वर्गः ॥ अ॒म्बयो॑ य॒न्त्यध्व॑भिर्या॒मयो॑ अध्वरी॑य॒ताम् | पृ॒ञ्च॒तीर्मधु॑ना॒ पय॑ः ॥ १६ ॥ अ॒म्वयेः । यन्ति । अञ्च॑ऽभिः १ मत । ए ४ १६ ॥ + १-१- उनशब्दस्योत्रा सह एकादेशः उद्यो इति। उन्हयै भानावद सहमृतैयादेशः वि अकु साम्य २-२. उपसॉण प्रॊो अपेो मì उपो। निपानेन अयो नो तो मो ने । सवैः पाद्रपूरणः पृथगर्थवाच्च । भलैकादेशः उञ् पदकारेण एकीकृष्णैड पठितः विष कु. ३.२.१ चलि भिस् । सोमान् पङ्गन्दुमान् सासरगमने नियुक्तान् । तस्य गगयितॄन् । अथवा युक्तान् पान् वा यो यानाः ताडूझमेवानुपूर्येण साधयन् चत्रन्तमेतद् नाख्यानम् अननुदस्यत्वात् । गोभिः गोशन्दः भन्न बर्देषु बनैते । शब्दः धान्यमात्रओं- वलक्षणार्थः ॥ यथा कश्चित्कर्षकः बलीवः सवादिधान्य दुर्योद तत्पुनःपुनः करोतु । करोतिर्थगनः न बृपतिः ॥ होमयागान् उपनयतु स मझायेन्द्रन कर्पूश्व अनुसाधयन् विof नास्ति साम्य ४. गारि साम्य ५. युक्तम् विस ६. 'वर्तयत्यम” ल दि. ०७ तावृतू मे. ८. नाहित वि.