पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० ऋग्वेदे समाप्ये [ अ १, अर, ब११. स्कन्द० अभु अपांमध्ये सर्वाणि भेषजानीति मझम् सोमः कथितरान् । न च भेजान्येय केवलानि । किन्वा | अमितास्यम् । कोदशम् । विश्वम्भुवम् भवतिरत्र सामध्यदन्तणतण्यर्थः । सर्वप्राणिनां सुखस्य मात्रयितारम् उत्पादयितारम् । आपः च विश्वभेषजस्वयमप्यार सर्वस्य भेषजभूताः ॥ २० ॥ वेङ्कट० थोपधीयः सोमः अपाम्, अन्तः विश्वानि भेषज्ञानि सन्तीति माम् अनचीत्, अग्रिम् सर्वस्य सुत्रस्म भावयितारम् अप्सु स्थितम् | स्वरूपेण चोदकानि विश्वमेषज्ञानि उयाच ॥ २० ॥ मुहल० अनु ललेषु अन्तः मध्ये विश्वानि मेरजा सर्वाग्योपधानि सन्तीति में समन्वदर्शने सुनये सोमः देवः अनवीत् । तथा विश्वसंमुवम् सर्वस्य जगतः सुखकरम्, एतन्छामक्म् अनिम्न अप्सु वर्तमानं सोमोऽवीतू | आपः च विश्वजः ॥ २० ॥ इति प्रथमाष्टके द्वितीयाध्याये एकादशो वर्ग ॥ आप॑ घृणीत ने॑प॒ज्ञं वरू॑थं त॒न्वे॒ उ॒ मम॑ । ज्यो॑ च॒ सूर्य॑ दु॒रो ॥ २१ ॥ आप॑ः । पू॒र्णात । भे॑प॒जम् । वरू॑यम् । त॒न्वै । मम॑ 1 ज्यो॑क् । च॒ । सूर्य॑म् ॥ दृ॒शे ॥ २१ ॥ स्कन्द्र० हे आपः ! घृणीत पू पालनपुरणयोः पालयवात्मान्तर्गतम् भेषजम् । कीदृशम् । बस्थम् वरणीयम् । किमर्थम् | तन्दे वाद एभा चतुर्थी शरीरस्यायका मम म वीरं भेषजयिनुमित्यर्थः । अथवा सम्प्रदानचतुर्थी भुतेदांनार्थ पुत्र घृणातिः शृणीयादिनाथ- मानाय' (ऋ १०५११७,५ ) इति यथा । वृत्त भैपजे जरीराय मे । नच केवलम् | किन्ति ज्योक् च सूर्यम् दशे ज्योगिठि निपातश्चिरवचन: 1 चिरं सूर्य ष्टुं वृणीत किम् । सामथ्र्या॑ञ्चक्षुः । तेन हि सूर्य॑श्विरं वयते । श्रवदा सूर्यमिति शृणावेरेव कर्म न डोः । सूपं च शृणीत चिरं द्रष्टुमिति । एतकं सवति भारीपनं च मे दूज | अविकलेन्द्रिय चिरं सूर्यस्थ सन्दर्शनायेति ॥ २३ ॥ बेङ्कट० आप ! प्रयच्छत मेपजम्, उपद्रवायाम् बाराम् मम शरीरस्य। जिरं च सूर्गम् मो इष्टुं कुरु ॥ २१ ॥ मुद्गल० हे आप. 1 मम सन् शरीरार्थम् वधम् रोगनियारकम् भेषजम् औषधम् पूर्णत पुरयत । कि ज्योर् च चिरम् सूर्यम् दशे द्रष्टुं नीरोगा वर्ष शत्रा मनामेति क्षेत्र ॥ २१ ॥ ३-३. १. नास्ति माग्य, २.२ मेन अनिकान् साम्ब सध्द, वैपुत्तम्यनसि च मप्रायिभावशेषोत्रादयिताम् । मन्त्रणींद्रष्य भूः विकृ ४. मन ५५. भारत मे मम् ॥ पू पाने के आर मर्ज दतिया ९०६ मारमान्तर्गत भर अनायाः प्रतियोपिर भूर्व मध्येच (पा ३,४,१९२ इते 1 चनुन॑मन्तु गयँ- विरं द्वयोः ७ि० मा ८.. ९. माहित झे. I प्रगोषदिक मा