पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू२३, २२ ] प्रथमं भण्डलम् इ॒मा॑प॒सः॒ प्र व॑हत॒ यत् किं च॑ दुरि॒तं मयि॑ । यद् वा॒ार्मभिदु॒द्रोह॒ यद् वा॑ रू॒ष उ॒तानृ॑तम् ॥२२॥ इ॒दग् । आप॒ः । प्र । वह॒तं । यत् । किम् ॥ च । दुःऽव॒तम् । मर्ग । यत् । वा॒ा । अ॒हम् । अ॒मि॒ऽदु॒द्भोह॑ । यत् । वा । रोपे | उ॒त । अनु॑तम् ॥ २२ ॥ स्कन्द० 'है आपः ! म बहुत प्रकर्षेण अन्यत्र प्रापयत | सपनयतेत्यर्थः । किम् । यत् किंमू च दुरितम् कायिकम् मयि | यत् वा अहम् अभिदुद्रोह अयोग्धन्याय मनसा हुग्धवान् । यच्च मानसमित्यर्थः । यत् वा रोपे शप आकोशे आक्रुष्टयानहम् | यच्च वाचिकमित्यर्थः । उत अनृतम् असत्यजनितम् । यच्चानृतवचननिमित्तमित्यर्थः ॥ २२ ॥ वेङ्कट० इदम् पाप आपः | अपनयत यत् किम् च मयि अस्ति । यत् वा अहम् भदोग्धव्यान् . पित्रादीन्' अभिदुद्रोह । गत् वा शसवानस्मि अनृतम् । नृतेऽयें शपथं कृतयानित्यर्थः ॥ २२ ॥ मुद्गल हे आपः ! गयि यजमाने यत्, किम् च दुरितम्, अज्ञानात् निष्पन्नम्, वा अथवा अहम् यज्ञमानः अभिदुद्रोह सर्वतो बुद्धिपूर्वकं द्रोहं कृतवानस्मि वा जथया शेपे साधुजन शवानस्मीति यत् अति उत अपि च अनृतम् उक्तवानिति यत् शस्ति तत् इदम् सर्वम् अपराधगावम् -म बहुत मत्तोऽपनीय प्रवाहेण अन्मतो नयत ॥ २२ ॥ आपो॑ अ॒द्यान्व॑चारिप॒ रसैन॒ सम॑स्महि । पय॑स्वान॒ आ ग॑हि॒ तं मा संसृ॑ज वर्चेसा ॥ आपः। । अ॒द्य । अनु॑ । अ॒चारणम् । रसैन । सम् । अ॒ग॒स्मा॒हि॒ । पय॑स्वान् । अ॒ग्ने॒ । आ । गृ॒हि॒ ।सम्म मा सम् | सूज | वचैसा ॥ २३ ॥ स्कन्द्र० आपः इति द्वितीयार्थे प्रथमा । अपः अद्य अनु अवारिषम् चरश्तर्गत्यर्थः । गतनानम् । यदुपां माहात्म्यं तत् प्रकाशितम् इत्यर्थः । ऋतः 'या या देवतां निराह तस्यास्तस्यास्ताद्वाव्यमनु- भवति' ( या १३, १३ ) इति स्मरणात् गाव्यप्रतिषः अपाम्, रसेम सम् अगस्महि सङ्गता वयम् । 'अध्यन्त्याशिंदेवता" ( बृदे ३,९७ )। सूतस्य ऋषेर्दा अन्त्या अध्यर्धाग्निदेवता । पयस्वान् हयिर्लक्षणेनान्नेन तद्वान् । मयोपकस्मितहनिष्कः सन्नित्यर्थ । अथवा यन्मयं दास्यतेऽ तद्वान् सद् गृहीत्यर्थः । हे अमे 1 आ गहि आगच्छ । आगत्य च योऽहं तुभ्यं हो दावा स्त्रोता या तम् मा माम् सम् सृज सम्बन्धय वर्चसा दोस्त्यानेन वा । वर्चों मह्यं देहीत्यर्थः ॥ २३ ॥ ११. आपः प्रकर्येण अपन्यतयद किव काकिं दुरितं मयि सदपनका अन्यत्र कुत्रचित् । यच्चाहमदोग्धव्यं मनमा दुग्धवान् तन्मालसे प्राग च यच्चादृष्टवान् वाचिकममनूनमनयद आपो मदीयमवचनजनि च विम यु. ↑ अद्रोग्यन्य मूको. २. दुरितम् वि. ३-३. अद्रोग्धव्येभ्यः पिनादिभ्यः मूको. ४. नास्ति कु. ५.५ आपः | शनि जम् | अप. अद्याहम् भगवान् विश कु ६. नास्ति साम्ब. अध्यर्धा गन्त्या अग्निदेवता । पयस्वान् हविषान् । मया आगच्छ । यो हविदांता तामा सन् इति वा सम्पन्भवविक्ष कु. ७-७. सूतस्य च ऋषेश्व मद्य दातुमिति वा । हे अझै