पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वदे भाष्ये [ अ १, अ २, चॅ १३ स्कन्द्र० ध्य कतमो भाग । उच्यते- 'यचिद्धि' इति । यद हस्तयोदधे इत्यारयातन सम्बन्धयितव्य चिद्धिब्दी पदपुरणीय दस्तयो दधे निहित कस्य 1 ते तव । यस्त्वदायत इत्यर्थ । कीदृश इथा सत्यनामैतद् ( तु निघ ३,१० ) | सत्य विसवादवजित । भग भननीय शशमान अचंतिकर्माऽयम् (तु निघ ३,१४ ) व्यत्ययन चात्र कर्मणि कतृप्रत्यय स्तुत्य इत्यर्थ | अद्वष अविद्यमानो द्वेषो यस्मिन् सोऽद्वेष । नहि कश्चिद् आयुस्तदश या देटि का पुनरायुर्भागमायुरेद या अभियाचामहे | उच्यते । पुर/ निंद अत्यन्तनिन्दितात् तिर्यक् पशुसदशान्मरणात् पुरा । यानत् तिर्थंवपशुयदत्यन्त कुत्सित विशस्यमाना न स्त्रियामह इस्पर्धे अथवा निन्दतिरन सामर्थ्याद् विशसनार्थ । पुरा विशसनात् विशसितु याव विशस्यामह इस्पये | अथवा एवम यथास्या ऋष पूर्वानपेक्षैत्रार्थयोजना | इत्थाशब्दोऽमुत्रेत्यस्याथ | 'भग ' ( निघ २,१० ) इति धननामाऽयम् । य त इत्था भग अमुन गे धनम् । यच्छन्दत स्वच्छन्दोऽध्याहार्यं । तत् शशमान स्तुवम् अह पुरा निद मन्निन्दितु पूर्वम् अद्वेष द्वे आत्मन हस्तयो दधे धारयेयम् । मा दया इस्यर्थे । यद्वृत्तेनासम्बन्धाच्छान्दसत्याविघाताभाव इति व्यारयेयम् ॥ ४ ॥ ४ चेट० य एवविध भग सबै वस्तूयमान हेटवजित निन्दितर्मनुष्यातू पूर्वसेव स्तोतुर्हस्तयो हत्थम् निदधे | उत्तरन सम्बन्ध ॥ ४ ॥ मुद्द्रल० हे सवित य गय भजनीयो धनविशेष ते तब हरतयो दधे ध्रुवोऽभूत्। स धनविशेषम् ईमहे इति पूर्वनाम्य' चितू पूजार्थे| हि धनस्य पूज्यत्व सर्व प्रसिद्धम् | इथा शशमान अनन प्रकारेण स्तूयमान । स्वकीये धन वैरिभि अपहले सति वैरिगृहीत धन सधैँ लोको निन्दति द्वेष्टिच अतो धन स्तुतिर्न नियवत्याशडक्याह - निंद पुरा अद्वेष निवाया पूर स्वकीयत्वन ध्यदस्थित सति तदानी द्वेषरहित । तस्मात् स्वकीयत्वाभिमायण स्तूयमान राजमुक्तमित्यर्थ ॥ ४ ॥ + - भग॑भक्तस्य ते व॒यश्च॒द॑शेम॒ तवाव॑सा । मू॒र्धाने॑ रा॒य आ॒स्मै॑ ॥ ५ ॥ । मर्गेऽभक्तस्य । ते॒ । वयम् 1 उत् । अ॒श॒म॒ | तन॑ | अज॑सा । मूर्धान॑म् । रा॒य । आ॒ऽरने॑ ॥ ५ ॥ सन्द० भगभत्तस्य भगो दव तेनापि सेवितस्य भजनोयेन रचा इविया स्तोत्रेण वा सबै मनुष्यै सेरितस्य | तब स्वभूसा वयम् उत् अरोम अतोऽप्यूर्व मानुग्राम किम् । लायु । अक्सा हेतुना• स्वया अतो मरणाद् रक्षिता सन्त इत्यर्थ । केरलमा । किसर्दिए १-१ योऽयनको माग उच्पने हे सवित याव इस्तयोर्निहित सर्वभून | इया सवे | अविसेवाद । भगो भन् नीयः (चशमान स्तुषः । शश स्तुतौ । कर्मगि कर्तृप्राययश्च स्तुष्प अविद्यमानद्वेष नहि कस्यविमणि आयुस्त न विभकु ↑ नास्ति मूको २२ हि याच साम्द °यध्ये विमफु ४४ वश यथा या अस्या अथयोजना वानपण या अमुत्रायें ३३ मिना भगो धनम् ॥ ५ इसमें धर्म तत् नुग्रहं अनि पूर्वाधारयेयम् | मसयाका मरिनुप्पन ि निशिए द कु यक्षरित्य पनि सायमन प्राप्नुमान | ८ वैशान्यज ९ नारिव १०१०डियावा कु 19 11११ नास्ति वि' म कु