पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. २४, मं ११ ] येथमं मण्डलम् तत् । इत् । नक्त॑म् । तत् । दियो । गह्य॑म् | आ॒हुः । तत् । अ॒यम् ॥ केत॑ः { हृ॒दः | आ | त्रि | च॒ष्टॆ । शु॒न॒ःशेषैः । यम् । अह॑त् । गृ॒णी॒तिः | सः । अ॒स्मान् । राजा॑ । वरु॑णः | म॒ोक्तु॒ ॥ १२ ॥ स्कन्द० 'तत् इत् नतम् इच्छद एवार्थे । तदेव नतम् तत् एव दिवा | सवतमित्यर्थः । महम् आहुः कथयन्ति । के। सामर्थ्याद सुहृदः ऋषयो माहाणा घा हाणाधिदेवता वा छत् एव अयम् केतः प्रज्ञानम् हृदः हृदयस्य सम्बन्धों आदि चट्टे साभिमुख्यन कथयति । हृदयेनाप्यई तदेव जानामीत्यर्थः । किं पुनस्तद् | सामर्थ्याइ वरणः आर्तानामातिहर इत्येतत् । ध्यत एवमतो द्रवीमि – शुनःोषः यम् अहत अतीतकल्पशुनःशेषापेक्षया बाऽयं प्रथमपुरुषप्रयोगः । भात्मन एव वा परोक्षरूपेण मथमपुरुषेणाभिधानम् । अतीतकल्पे यः शुनकोष भासीत मेव वा सः गृमतः गृहीतः | सः अस्मान राजा वरुणः मुमोक्त अतो यूपातू ॥ १२ ॥ बेट० तत् एवं नतम् तत् दिवा महामु सर्वे कथयन्ति वास्त्वां मोक्तुमीष्ट इति । तत् एव हृदयस्य च प्रज्ञा मझम् वि घंटे ममापि तया बुद्धिर्भवति | यूपे बद्धः नःशेषः यम् देवम् आहूतवान् सः राजा वरुणः अस्मान् मुमोक्तु ॥ १२ ॥ मुद्रल० तदित् सदैव वरणविषयं स्तोत्रम्, नतम् राम्रो मखम् शुनःशेपाय आहुः कर्तव्यत्वेन अभिज्ञाः कथयन्ति । तथा दिवा अपि तत् पुबाहुः | हृदः मदीयमनसो निष्पन्नः अयम् केतः प्रज्ञाविशेषोऽपि तत् एव कर्तव्यत्वेन आ विमटे सर्वतो विशेषेण प्रकाशयति । ग्रभीतः गृहीतो पूरे बदः शुनःशपः एतकामको जनः भमू बहशम् अद्भुत् आहुतवान् सः घ बरुणः राजा अस्मान सुनश्शेषान् मुमोक्ता | बन्धनात् मुकं करोतु ॥ १२ ॥ शु॒न॒ःशेप॒ो ह्यह॑द् गृभी॒तस्प्र॒प्वा॑दि॒त्य॑ रू॒प॒देषु॑ व॒द्धः । ॲवे॑नं॒ राजा॒ा वरु॑णः ससृज्याद् वि॒द्वाँ अद॑च्चो॒ वि मोतु पाशा॑न् ।। १३ ॥ झुन॒ःशेपैः । हि॑ि । अह॑त् । गृ॒तः । नि॒षु । आ॒दि॒त्यम् ॥ इ॒ऽप॒देषु॑ । ब्र॒द्धः । अत्र॑ । ए॒न॒म् । राजा॑ 1 वरु॑णः ॥ स॒सृश्य॒त् । वि॒द्वान् | अद॑ब्धः | वि | सु॒क्तु | पाशा॑न् ॥ १३ ॥ स्फन्द्र०] 'शुनःशेषः हि दिशब्दो यस्मादर्थे । पहमाच्छुनःशेषः अहत् गृभीतः आदित्यम् महिः पुर्यं त्रिषु द्रुपदेषु मदः सुनारदो दारमयरवाद चूके वर्तते पदरादः ध्यान- पचनः । त्रिषु यूपप्रदेशेषु ः अधप्रदेशे पाइयोदः, मध्ये कयाम् उपरि शिरसि इस्यर्थः । 19. सदेव रात्री देवाने यथारूद विभ २. मास्तिि पवम् अोने देवस्य नपा क्षति निस्पना मध्ये करते। माता भय या मः गृहीरो दम् महन्द गगन्हो (८५१०) कु. यूनतः ।। ३-३- शेत: साय जाने ४४ः जि.