पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. प्रथम मण्डलम् १५५ सू. २४, मै १५ ] यैः पूर्वपुण्येवन्धनं मरणंच प्रापिता चये तान्यतोऽपि वायत् परं मग्दविपाकानि कुरु, येन पुनरीददुः न आनुमः। एमांसीति पाता एवं धाऽभिनेताः । वानरसरिया कृतान् शिश्रमः | मुर्खेत्यर्थः ॥ १४ ॥ चेङ्कट अव अवगच्छबिति याचामहे । विनाायामः तब वहण ! नमस्कारैः शोधम् । एतैः हविर्भि• च निवसन् अस्मदर्थे बलवन्! प्राज्ञ! राजन्! कृतानि पापानि विनाशय ॥ १४ ॥ मुगल० हे वरुण ! ते सब हेलः क्रोधम् नमोभिः नमस्कारैः अब ईमहे अवनयामः । तथा संज्ञेभिः साहानुपान पूज्यैः हविर्भिः अप ईस वरुप परितोष्य कोषमयामः | हे अतुर ! अनिष्टक्षेषणशील ! प्रचेत. ! मकर्पेग मज्ञायुक्त! राजन् ? शेप्यमान वरुण अस्मभ्यम् अस्म- दर्थम् क्षयन मस्मिन् कर्मणि निवसत् कृतानि अस्माभिरनुष्ठिानि एनांसि पापानि शिश्रयः अषितानि शिपिलानि कुरु ॥ १४ ॥ उर्दुत्त॒मं व॑रुण॒ पाच॑म॒स्मदवा॑थ॒मं वि म॑ध्य॒मं श्र॑थाय । अथा॑ व॒यमा॑दि॒त्य व्र॒ते तवाना॑गो अदि॑तये॑ स्याम ।। १५ ।। उत् । उ॒त्त॒मम् । घरुण | पाच॑म् अ॒स्मत् । अये| अध॒मम् । वि। मध्य॒मम् । श्रृपय अय॑ । व॒यम् । आ॒दि॒त्य॒ । त्र॒ते । तये॑ | अना॑गसः | अदि॑तये | स्याम ॥ १५ ॥ 1 । स्कन्द० ‘उत् इत्युपसर्गः अगाय इरवारयातन सम्बन्धपितय्य । इच्छूमाव ऊर्ध्वम् श्रपय । उत्तमम् अधममपि रुपय व मध्यमम् शम पाराश्यविमोक्षानश्वरम् वयम् स्वईयरये याग इत्यर्थः । अनागराः साद चतुर्थी स्तुतिलक्षणयागर्धम् वरुण ! पादशम् अस्मन् अस्मत्तः । अय अपमम् श्रथाय मध्यमं श्रयय दत्रापि स्थितं विमुजेत्यः दे शादिय! मदतेः पुते यागकर्मणि चव भूते अपगतपापाः अदितये 'अदितिः' (निये १,११) इति यातॄनाम स्याम भवेम । स्वदेवाये यागेस स्तुयामेत्यर्थः ॥ १५ ॥ • वेङ्कट० उत्तमम् बहाई पाद्यम् उत् ऋषय भस्मतः मध्यमम् वि स्वयं भव य अदमम् । भत ऊर्ध्वम् अदितेः पुत्र! स्वत्स्वामिक ससन्ध्यावन्द्रनादि० मते प्रमादरहिताः अस्ये पृथिव्यै स्याम भताः सन्तः ॥ १५ ॥ मुहन्द० हे बदण! उत्तम् उत्कृष्ट शिरसि बदम् पाशम् अरमन अस्मशः उन् श्रयाय उत्कृष् शिथिलीवुर | अयनम् विपाशम् अव श्रदाय अधस्वादवकृत्य शिथिलं कुछ १०१. पूर्वानवाई बन्धनमतिः | तान्न र चिकु. २. प्राप्नुव ३. मारित साम्य ४.वि रुपंछ सशोधः- ५. नास्ति पु. ६. ७. नारित वि ८.८. हे बरत उपनं पाई भैगया बहन् करमामध्यमे कट्या कम वर्षभरिमन् बजे भगवा 1- xx भ-२० अदिविद्ये HOLK