पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदै सभाप्ये [ अ१, अ ३, व १५. मध्यमम् 'नानिप्रदेश गव' पादाम् वि ध्याय वियुजय शिथिलीकुरु । अथ अनन्तरम् ई आदिय अदिते पुत्र! पण! दयम् शुन शेषाद अते स्वदीये कर्मणि अदितये खण्डनहित्याय अनागस अपराधरद्दिता स्याम भवेम ॥ १५ ॥ इति प्रथमाष्टके द्वितीयाध्याये पञ्चदशो वर्गे ॥ [ २५ ] यच्च॒द्धि ते॒ विशो॑ यथा॒ प्न दे॑व वरुण ब्र॒वम् । मि॒ीमसि॒ द्यवि॑द्यवि ॥ १ ॥ यत् । चि॒त् । हि । ते॒ 1 नवं॑ । यथा | | देवरुण ब्र॒तम् । मम । यचि॑िऽय॑ि ॥ १ ॥ स्क्न् यत् इति निपातो मदिशब्दार्थेचित् शब्दोऽध्यर्थे । हिशब्दः पदपूरण यद्यपि ते तव विश यथा यथैवान्ये मनुष्या तद् वयमपि हे देव' बरुण ब्रतम् ग्रागकर्म प्र मिनीममि भॊश् हिंसायाम् । प्रकर्षेण हिंस्म । वियवि कन्यनि का पुनर्वागरुर्मणो हिंसा। प्रसाईनाकरणम् । यद्यप्यन्यमनुष्यवत् अहन्यहनि ममान याग न कुर्म इत्प अथपीति वचनात् तथापीत्यध्याहार्थम् । इत्तायचैकवारयता । तथापि मा न इत्यादि । पश्चिति त इति यच्छन्दो उतविमति द्वावपि पदपूरण । यस्माच्छन्दस्य शब्दस्य वार्धे । विद्धि प्र मिनोमसि इत्यपि माद् माने इत्यस्य रूपन् । यस्माद् थे वय सान्ममनुष्यवत् कर्म सायनावरस्थानं यागकर्म वा प्रमिनोमसि प्रकर्येण मिमीमहे | कुर्म इत्यर्थ वा अन्यहनि रामात् तानु वा' ॥ १ ॥ वेङ्कट यत् चय' रूप अन्यमनुष्यत्रत् असत्यग्नेयादिकरणात् बतम् अन्नद्दम् दिसामस्तस्य तुम इति सूमोपक्रमथुक्रियापम दृष्टमिति ॥ १ ॥ मुल० 'यञ्चित्' इत्येकविंशचं 'द्वितीय सूनम्' । 'शुन शेप ऋषि । गायनम् । वारणम् । हे वणद लोके यथा विश मना कदाचित् प्रमाद कुर्वन्ति तथा वयमपित्र सम्वन्धि गडिद्धि यदव किचित् बतम् कमै दयवियदि प्रतिदिनम् भ मिनीमसि प्रमादन हिंमत द्रपित प्रमादपरिहारेण सह कुर्विति शेष ॥ १ ॥ १.१ "देदाग म २ वि बरुष यागमै प्रकण हिसयदे सदस्यहनि प्रमादेन करणगत्व यागस्य हिंसा मने अन्यमनुष्यबदम्वनि ३-२ गयी तपिश धन्ये मनुष्या यथैव तद्वद्वयगरि हे देव प्रनादन वर्ग कुनै तयाने माझ्याक लागाय इननाद व पूर्वबुद्धस्यको नैपारितिका यदिति जन छन्नमनू स्मिा माने इत्येवमेव देव तर अन्यमनुष्यन् सध्यानु उपस्यान मेवा नियमावा तमाचा किम मास्तिमि हर्प fe fer. दे 9 भयं विप ८०८चन दोप मे ५ सोमेि ९९ ग