पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ 1 मुगल हे वरुण मळीवाय भस्मासुग्राय नीम प्रसादयाम इत्यर्थ दृष्टान्त ऋग्वेद सभाप्ये [ अ १, अ २, व ६ ते राव मन गीमिं स्तुतिभि वि सोमहि विशेषण रथो रथस्य स्वामी सहितम् सम्यक् खण्डित दूरगम ने श्रान्तम् अश्वम् न अश्वमिव । यथा स्वामी श्रान्तमश्व यवसमदानादिना भसादयति तत् ॥३॥ । । उप॑ ॥ ४ ॥ परा॒ हि मे॒ विम॑न्यत्र॒ पत॑न्ति॒ वस्य॑ष्टये | वयो॒ न च॑स॒तीरुप॑ ॥ ४ ॥ परा॑ । ह्रि । मे॒ । जिऽम॑न्यच॒ । पत॑न्ति । वस्य॑ ऽइए॒ये । षय॑ । न । व॒स॒ स्कन्द्र० परा दि इत्युपसर्गों पतन्ति इत्याख्यातेन सम्बन्धपितच्यौ हिशब्द पढ़पूरण मे मम मन्यव 'मयते, छन्त्सत्' ( निघ २,६ ) इति कान्तिकर्मसु पाठात मन्यतिरत्र कान्विकर्मा | मननानि मध्यय कामा वि परा पसन्त विविध त्वा प्रति प्राप्नुवन्ति । बस्यइथ्ये ट्रय गौ | हुदपि चा सामर्थ्यात् सोपसर्थोष्टव्य त्वत्तो धन रन्धुमित्यर्थ कथ पुन परापवन्ति उच्यते । दसती 31 उपशब्द प्रतिशब्दस्यायें। स्वानि निवासस्थानानि प्रति ॥ ४ ॥ येङ्कट० मम विबिधा इच्छापस दूग्वार्थ वरण राजाने प्रति परा पतन्ति । यथा पक्षिण भावासस्थानान्यनुभूतानि उप गच्छन्ति ॥ ४ ॥ 1 बसुनोऽधिगरवै वयन पक्षण इव | U मुद्गल० हे वरण मे मम शुरु दोषस्य विमन्यव क्रोधरहिता बुद्धय दस्सइष्टये वसोयस अतिशयेन बघुमतो जीवनस्थ प्राप्तयें परा पसन्ति पराङ्मुखा पुनरावृत्तिा प्रसरन्ति दिशब्दो अभि सर्वजनप्रसिद्धिमा । परापउने दृष्टान्त – वय न पक्षिणो यथा यसती निवासस्थानानि उप सामोपेन प्राप्नुवन्ति षत् ॥ ४ ॥ य॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑र्णं करामहे | मुऴीकापो॑रु॒चक्ष॑सम् ॥ ५ ॥ य॒ा | क्षन॒ऽश्रयम् | नर॑म् |आ | वरे॑णम् | करामहे | मूळीकार्य | उरु॒चक्ष॑सम् ॥ ५ ॥ स्वन्द० 'कदा कथा वेलायाम् क्षनश्रियम् क्षत्र दल धन वा श्रपति धनश्रीर्यलवान् धनवान्, वा व क्षेत्रधियम् । नाम् मनुष्याकारम् वरुणम् आ करामह सर्वागारमाभिमुख करण्या इत्यर्थ | मूळोत्राय सुखाय श्री विलक्षणायात्मन । कीदशम् । उचसम्बना टार बहुदर्शन था विमोचनविडम्वनात् परिदेवा ॥ ५ ॥ बेङ्कट० बल १°थ अयक्ति० हृदा सम् नैतारम् बहणम् अभिमुखं दुर्म सुखाये बहूनां ब्रटारम् ॥५॥ 1-1 स्वामी विसे, रमामयमम्मे पठन्ति विविधवा मति प्राप्नुवन्ति मध्ये गौ यमुन मासव धनहानिदै यथा पक्षिणानेवासरानानि २ धाम्प्रदा० मैं ३-३माकागा विरा प्रतिकि ५ अयर एवि ४ मुख्य विप ७ सौर मूको ८८ कक्ष भयो । तत्र ययतितम् । इन्वत धनान्त्र या नकार ६ व्यावामरधानानि साम्य वरुणमारामहं भवागामा पुर्ण करिष्याम माजीना लपत्र श्री याद ९ नारिव दि १०-१० यत्र यत्र