पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २५ मे ६ ] प्रथमं मडलम् १५९ मुद्रल० मुळीकाय शस्मसुखाय वरुणम् ददा कसिन् कर्मण्यागत करवाम | कीरदाम् । अनश्रियम् घलसे विनम् नरम् नेतारम् उचक्षसम् बहुनो मष्टारम् ॥ ५ ॥ इति प्रथमाष्टके द्वितीयाध्याये पोडशो वर्गः । तादत् स॑मा॒नमा॑शावे॒ बेन॑न्ता॒ न प्र यु॑च्छतः । घृ॒तव॑ताय दा॒शुषे॑ ॥ ६ ॥ तत् । इट् । स॒मानम् । आ॒शा॒ाते॒ इति॑ | चेन॑न्ता | न ॥ प्र | य॒च्छतः । घृ॒तस्र॑ताय | द॒शुषे॑ ॥ ६ ॥ स्कन्द० 'इन् शब्द. पद्पूरणः तत् समानम् साधारणं वा सहभूवौ आशाते च्याप्नुतो भयतो वा को । द्विवचन निर्देशात् साहचर्याच मित्राबरणौ । बेनन्ता कामयमानौ। कें पुनस्तत् । सामर्थ्याङ् यद् यजमानः केबलाय हि वरुणाय मिठाय वा हविर्ददाति । न म युच्छनः पुच्छ प्रसादे । न समाधयः अवश्यमाशाते इत्यर्थः । किमर्थन् । श्वननाय ध्रुवमपरित्यक्तं स्वकर्म येम स धृतनतः वस्सै दाशुषे यजमानाय 1 यजमानसो- पर्तुमित्यर्थः । अय॥ एवमन्यथाऽस्या ऋयो योजना – आशाते इति छोडर्ये लट् । सत् समानमरुनुवातां कामयमानौ । आत्मन एवेदं परोक्षरूपेण प्रथमपुरुषेणाभिधानं द्रष्टव्यम् । छात्रो दोपहरिश्चन्द्राचइनचावदा इत्यर्थः । कि तत् | सामर्थ्यदायुः किं कारणम् । यतो न प्रयुद्धतः । इदमपि पूर्ववत् मथमपुरषेणात्मन एवाभिधानम् । यतो यागे स्तुतौ म प्रसाधाव इत्यर्थः । किमर्थम् । धूमप्रताय दाशुषे स्वकर्मणामपरित्यक्तृत्वात् ततो यरणः I स एवं श्वान् सोतृभ्यः कामानां दातृत्वात् । तदर्थो चरणार्थों यो यागः या स्तुतिर्वा तन्न यतो न प्रमाद्याव इत्यर्थः ॥ ६ ॥ वेङ्कट० सद्रामसेव सह मागण्डतों मित्रावरुणी फामयमानी । न च प्रमाद्यत धृतकर्मण यजमानाय कर्मपोकल्यार्थमिति ॥ ६ ॥ मुद्रल० भूतनताय मनुतिकर्मण दाशुषे हबिईतवते यजमानाय बेनन्ता कामयमानी मित्रा- वरणाविति शेषः । तात्रुभौ समानम् साधारणम् तदित् अस्माभिदेव हविः आशाने अनुवावे न मयुच्छतः कदाधिवपि प्रमादं न कुरुतः ॥ ६ ॥ बेा यो वी॒ना॑ प॒दम॒न्तरि॑क्षेण॒ पत॑ताम् 1 बेद॑ नावः स॑मु॒द्रियः ॥ ७ ॥ बेद॑ । य । वी॒नाम् । प॒दम् । अ॒न्तरि॑क्षण | पत॑ताम् । चेद॑ । नि॒वः | स॒मु॒द्रय॑ * ॥ ७ ॥ १-१ अशु व्याप्तो । अझ सक्षणे । तत् यजमान दविदानि तर साधारण गित्रावरुणयोः । हो व्याजुतो भञ्जयतो वा चिन कामने रोता च गुणय | चम्ममानी सुच्छ भगादे | यमानः केवलाय वरुणायैव ददानि चैव अवदर्थ उमावशिवप्रमादनः कर्मणे यजमानायरवर्तुम् । अथवा धाशाने इट ट्ययनमा यही भावा हरिन्द्र क्षेत्र साधारणमा वा कामयमानो न प्रमाशान । मश्रापि तम् चुनि याने स्तुस्तौ । यतः काममन्त्रि स्वतृन्यः कामाना क्षेत्रे च वरुणाय यो पाग. स्तुति त यौ न प्रमाणावः ततः आयुरभवावकु. २. वि. ३. पोकल स. । ४. सु. वैष १,३२०१३३.