पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 ऋग्वेदे गभाग्ये [२६] अमि॑प्वा॒ हि मि॑िषेध्य॒ वस्त्रा॑ण्यूर्जां पते । सेमं नो॑ अध्व॒रं य॑ज ॥ १ ॥ नमि॑ष्ठ | हि । मि॑िये॒थ्य॒ ॥ अस्त्रा॑णि । ऊर्जाम् | पते । स इ॒मम् । न॒ ॥ अ॒ध्व॒रम् ॥ य॒ज॒ ॥१॥ [ अ १, अ ९, २० स्कन्द० त वहण उवाचामि देवाना मुख मुहृदयतमस्तन्नु स्तुत्यक्ष खोतक्ष्याम इति । स तुटावान उत्तराभिर्द्वाविंशया (ऐना ७,१६ ) । "वसिष्या हि नयेध्ये याग्ठ्यें' (तु ३,९९ ) | दसिया हि' इत्येते हे सूत्ते अग्निवृ॑त्र । वामन २म भाच्छाद्ने । आच्छाइय परिधरस्वेत्यर्थ हिन्द पदपूरण । हे मियेध्य बनाई'। भिम् । यम्पाणि सभायोग्यानि | अन्यान वापस ऊर्जाम् पने हविरंक्षणानामन्नान स्वामिन ' 1 परिधाय स इममून गरम्य इति व्याख्यात पाद (ऋ१,१४,११ ) ॥ ५ ॥ बेङ्कट० साच्छाइम यत्रिय ज्वाला अनाना पत अथ वास्माक यज्ञम् इमम् यत्र ॥ ॥ ॥ मुनल० 'उसिव' इति दुदाचं तृतीय सूतम् । शौन शेपम् | गायत्रम् | आग्नेयम् चरमैन अभिस्तुतौ प्रेरित शुभशेष मृतदादिसु कहयेनानिमस्तीत् । हे नियध्य यत्यि योग्य ऊम्पते। ना पालक' अने' वस्त्राणि आच्छादकानि तेनासि बमिष्य आपठाइप। प्रज्वहितमेतमा भवेत्यर्थ । हि याद तस्मात्सायन असदीयम् टमम् अव्वरम् निपाय ॥ १ ॥ । नि नो होता घरे॑ण्य॒ सर्वा॑दा॑ य॒रिष्ठ॒ मन्म॑भिः । अग्ने॑ दि॒पित्म॑ता॒ वच॑ः ॥ २ ॥ नि। न॒ । होता॑। रे॑म्प । भदौ । य॒ति॑ष्ठ॒ | मन्म॑ऽभि । अग्ने॑ दे॒वत्मि॑ना । उच॑ ॥ २ ॥ स्वन्द्र० धन इत्युपमगंध्रुवेर्योग्यपाध्याहार निषीद न अस्माकम् होना वरेण्य वरणीय गदा यावन्न। युवतम' । अनिदि क्षीणोंडपोन्धन प्राप्थ पुनस्सरणीभवति हतो युवतम् । मम यानि सवातिपयन्ति ज्ञानानि ते । हे अग्ने दिविमना दीप्तिमता चवमा युग ॥२॥ बेट० निकामय मानहाना वरणीय गदा युनतम पूजनीय स्तुतिभिप्रे! दीतिमता कांग्रेण ॥ २ ॥ मुद्गल० गदा यविष्ट। सर्वदा युवतम हे अप्न यरेण्य वरणीयस्त्वम्न असाकम् होता होमविदको भृत्या दिविमता दीप्तिमता वन यथमा स्तूयमान पनि पीदेति शेष कीरत्वम् । ममनिकापर्क समिथुन इतिशय ॥ २ ॥ 13 '१ उपाय | अभिर' ८ । मेरो मनं शव भी यो पर्थपरिचयरमा पनि दिई साई ३३ नियाग्य िनिम्मा नोट अन उभद्राया। विमानाना स्वामिन् । यस देशमु वयसरण से सुनतम मानियाने ↑ मारित साम्यवा बनमा एवं मेडोर दि 43