पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० ऋग्वदे समाप्य [अ १, भ, २० स्फन्द॰ 'पू एव पूर्व्य कार उपहनः । हे पूर्व्य 1 चिरन्तन! होत 1 अस्य नः मन्दय सव्यस्य च सम्यस्येति द्वितीयायें पढ़ी सख्य च 'दुवै सद्द मनुष्याणां स्तुत्यस्तोतृत्वलक्षणम् । इंद सक्ष्म न उसु इति पदपूरणी इमा श्रृमि गिर झुनश्शेपो देवानां नोरत प्रकाशय इमा च स्तुतीः शृण्वत्यर्थः । अथवा अस्प सत्यस्येति सप्तम्यर्थे यी मन्दुविरले मोदनार्थं । मदि स्तुविमोदनदम्बमकान्सिगतिषु इति । अस्मिंश्च सख्ये मोदुम्बइमाइच शृणु स्तुतीरित्पर्ध ॥ ५॥ वेङ्कट० पर्येषु भव ! होत.! अस्माकम् इद् सख्यम् अनुपाल्य | स्तुती चइमा सुष्यु भृणु ॥ ५ ॥ मुहल हे पूर्व्य | अस्मदा पूर्वमुत्पन्न होत होमनिष्पादकानः अस्मदीयस्य प्रवर्तमा नस्य अन्य यशस्य सख्यस्य व अद्नुहस च सिद्धधर्भ मन्दस्व व हृष्टो भय इमा भस्मामि प्रयुज्यमानाः गिरः उपुस्तुविरूपा याचोऽपि युधि शृणु ॥ ५ ॥ इति प्रधमाके द्वितीयाध्याये वो ॥ यच्च॒िद्धि शश्व॑ता॒ तना॑ दे॒व॑दे॑नं॒ यजा॑महे | ले हद्भूयते ह॒विः ॥ ६ ॥ । यत् । चि॒त् । ह्र] शश्वे॑ता । तना॑ । दे॒वम्ऽदैवम् ॥ यजा॑महे । त्यै॒ इति॑ । इत् । हुय॒ते॒ ह॒वं ॥६॥ स्कन्द्र० यत् चिद् यद्यपि हि इति पदपूरण | शखना तना 'अन्' (निय ३, १ ) इति बहुताम | बहुना इविलक्षणेन धनेन देनदेवम् यजामहे । यद्यपीति वचनात् तथापीत्यध्याहामैन् । तथापि दे इन् छन्द पुवायें। त्वय्ये ते सर्व तन् हवि, नाम्य पचित् ॥ ६ ॥ चेट्वट० यदि दि जय बहुना धनेन सर्वांन देयान यजामंद, त्वयि एव' तेभ्योऽपि हूयते इवि ॥ ६ ॥ मुल० हे अने' यचिद्धि यद्यपि शश्चता शाश्वतेन नित्येन तना विस्तृतेन हदिया देवदेवम् अभ्यमन्य वग्णेन्द्रादिरूपं नानाविधं देवताविशेषम् यजामहे । तथापि तत् इदि सर्वम्ले हुन् त्यम्पेर यते । अतो देवतान्तरविषयो यागोऽपि त्वदीयैत्र सेवेत्यर्थ ॥ ६ ॥ प्रि॒यो नो॑ अस्तु वि॒श्पति॒र्होता॑ म॒न्द्रो धेरे॑ण्यः । प्रि॒याः स्व॒ग्नयो॑ व॒यम् ॥ ७ ॥ श्रि॒य ॥ न॒ । अ॒स्तु। नि॒श्वने॑ । हो। म॒न्द्र | वरे॑ण्य प्रि॒या । स॒ऽअ॒ग्नये॑ ॥ त्र॒यम् ॥ ७॥ ६ दिन हो इदमरमार्क मनुख साध्यं च । उस् भमि स्तुतीसदेनू शयम् तत् हि त्रमा स्तुती शुशोभन शुरु पो देवाना लेता हत्येचा प्रकाराय श्मा गु रिश्वर्य मंदिनुमोनगोमंन्तिगणुि की वास अगोदस इमा २ एम ए दि साम्ब नेयमदेवारी सम्देवहुपने हाई सददि, सान्पश ४४. यदि बावित् । इश्वत् मही भूपूर्वी इन नहीं हो सेविका कु J 1