पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदै सभाष्ये [ अ १, ॲ २, ३ १३. मुल० विश्वचर्षणिः सर्वैर्मनुष्येपेतः सः अभिः अद्विः अप्रैः बाजम् संग्रामम् तता क्षारविद्या अस्तु । विप्रेभिः मेधाविभिः ऋत्लिग्मिः सहितः तुशेऽग्निः सनिता 'फलस्य दावा' अस्तु ॥ ९ ॥ जरा॑त्रोध॒ तद्भि॑विद्धि वि॒शेवि॑शे य॒ज्ञिया॑य । स्तोमे॑ रु॒द्राय॒ हरि॑कम् ॥ १० ॥ जरा॑ऽयोध । तत् । वि॒षट्टै । वि॒शेऽवि॑शे । य॒ज्ञिया॑य । स्तोम॑म् ॥ रु॒द्राय॑ | दृशी॑कम् ॥१०॥ [ । स्कन्५० अग्रेविहासमाचक्षते – अग्निः स्तूयमानः शुनदशेषमुचाच – 'रस्तुहि, रौद्रा हि पशत्रः' इति । स तं प्रत्युवाच – 'नाई जानामि स्वं स्तोतुम् त्वमेवैनं स्तुहि इति । तदेतदनयोच्यते जरावोधेति ॥ जरा स्तुतिः जस्तैः स्तुतिकर्मणः (तु. या. ४,२८) । तां यो बुध्यते बोधयति देवान् होतृवात्सनराधोधोऽशि तस्य सम्बोधन हे जराबोध तत् विविढि विदेः ज्ञानार्थस्यैद् रूपम् | ग्वार्थ सम्बन्धो यच्छन्द्रोऽत्राध्याइवय्यः । यद मामदोचः तत् त्वमेव चेत्सि । अथवा विशिषि विष्याही इत्यक्षैतनृपम् । अयं च 'वेपः' ( निघ २१ ) इवि कर्मनामसु पाम्राश्नो चारयावळत्वात् कर्मणि च करोत्यस सम्भवाद् करोत्ययाऽपि न व्याप्त्यर्थः एवेति सम्यते। राट् कुर्बित्यर्थः। किं तत् | उच्यते । विशेविशे यज्ञिगाय सबैश साद चतुर्थी। यावान् कचिन्मनुष्यो यज्ञाऽिहं वान्यो वा यशस्य कती। तस्य सर्वार्थाय स्तोमम् रुद्राय स्वार्थम् । कीदृशम् । दशीक्म् दर्शनीयम् | अघना यज्ञियायैस्येतद् रुद्रायेत्येतेन समानाधि- करणं न विशेविज्ञे इत्येतेन विवि इति षष्ठयें चतुर्थी । सर्वमनुष्याण यज्ञाय स्तोममिति ॥ गास्कस्तु (ज्ञ् या १०,७) शेरूयमाणत्या अग्निरेयान रङ्गशब्देनोच्यत इति व्याचष्टे । राबवावरात्मन इदं सम्बोधनमित व्यायातव्यम् । स्तुत्या कुतुतैर्वा बोधयित.] अन्तरात्मन्! यदुच्यते तद् विविदि । किं तत् । सर्वमनुष्याणां यक्षिदाय मोसमय इति ॥ १० ॥ बेङ्कट० स्गुस्या देवानां घोघषितः ! स्तोत ! तत् जानीहि मनुष्यस्य यज्ञियाय स्तोमम् रुद्राम 'दर्शनीयम् । अत्र वास्कः ( १०,७,८ ) –'अभिरपि उच्ने' 1 xxx ‘जरा स्तुतिः शरते स्तुतिकर्मण. तो "योष तया' दोधवितरिति वा । तद्विविड्डे तत् । मनुष्यस्य मनुष्यस्य यजनाय श्लोम रदाय दर्शनीमम्' इति ॥ १० ॥ १०१. परदाता वि. २-२. जर तुनो वास्तुनि मो बुभ्ने बोधयाने देवान् होऊबाद सः ॥ शराबरोध और यग्नाम् अवॊोच. तत् स्यमेव मेसिटिन्याप्तौ ॥ अयं च वैषः' इति वर्मनाम पाठातुन्ना आस्मानजन पारे समात्यो यो वा चिन्मनुष्यः पनाई अथावात सरदान छतेन॑ रुद्रार्थे बुझीकं दर्शनीयम् । दनईतीनिधी (दायित मज्ञवग्यो परानौ' (पा ५,१,७१) । 'घरय यू' (पा ७,१,३) । यज्ञियः कमाई ननिबन्धी विशेषताये है। मनुष्याना या जरानोच इति अहना अन्तरराख्यानं संबोधयति । शुभुन् ! मन्तराबन्। यदच्यो वशिष स्तुद नामू दिसाम्ब०३, ४४.रिदिन साम्ब यशिवाय रुद्रावेनिया प्र. इन सास्कः । 4-१. नारित दि.