पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डरूम् १८५ स्कन्द० मुमूर्षुः किल विकृतरूपाणि प्रेत पिशाचानि मिथुनानि पश्यति सद्भावमय सुनश्शेप आशाखे। निस्वाय अस्मदर्शनपरिद्वारार्थ नियमेन स्थापय मिथूडा मिथुनीभूते ये दस्ते ते मिथूटशा | मैतः पिशाचो या पुमान् श्री च | ते च सस्ताम् स्वप्नं कुरताम् । अबुध्यमाने प्रतिबोधवर्जिते । किञ्च आ तू नः इत्यायुकार्थम् ॥ ३ ॥ [२९] सू २९ मे ४ ] चैङ्कट॰ झुमूर्षुः प्राणवरणाएँ यमादागते मिथुनो॒भूर्ते दृश्यमाने द्वे लियौ पश्यति। ते त्यम् 'इन्द्र ! नि स्वापय स्वया निश्चापितै ते मया अनुन्यमाने सरताम् स्वपिताम् ॥ ३ ॥ मुगल० मिथुशा एरस्परसंगवत्वेन दृश्यमाने यमदुत्यौ नि खापय नितरां सुप्ते कुस् । ते च अस्मान् मारयितुम् अवुभ्यमाने सत्यौ रास्ताम् निर्वा मामुवाम् । अन्यत् पूर्ववत् ॥ ३ ॥ स॒सन्तु॒ त्या अरा॑तयो॒ो बोध॑न्तु॒ शुर रा॒तये॑ः ३ आ तू न॑ इन्द्र॒ शंसय॒ गोष्वश्वे॑षु शु॒त्रिषु॑ स॒हस्से॑षु तु॒र्वीमघ ॥ ४ ॥ स॒सतु॑ । त्याः । अरा॑तयः । चोध॑न्तु॒ । ए॒ । आ॒तये॑ः । आ । तु नः॒ः । इ॒न्द्र॒ । शंसय॒ । गोषु॑ । अने॑षु । अ॒भ्रषु॑॑ । स॒हने॑षु । तुवि॒ऽघा॒ ॥ ४ ॥ स्कन्द्र० 'उच्छच्यग्वार्थसम्बन्धी यच्छन्दोऽनाध्याहार्यः । ये जामवो मां मुच्यमानं नेच्छन्ति । ससन्तु स्वपन्छ । त्याः अरातयः अरातिशन्दः शत्रुपर्यायः तस्य व पुहिङ्गत्वाख्या इति व्यत्पपेन द्वाप् | ते मध्ठवः | बोधन्तु दुध्यन्ताम् | हे शूर ! हातयः शातयः पे मां मुध्य- मानमिष्ठन्तीत्यर्थः । अमवा शराय इत्यदानान्यंत्रोच्यन्तेईन रातयो दानानि स्वन्तु अग्यापाराणि भवन्तु । यानि सु मदायुषो दानानि तानि ध्यतां व्यायिन्ताम् । सदा देहि म युरित्यर्थः । किन्च भा तू नः इत्यायुक्तार्यम् ॥ ४ ॥ I घेङ्कट० स्त्रपन्तु त्याः' अशातयः, शुरुभन्तु घ घा ! ज्ञातयः ॥ ४ ॥ मुद्गल० त्याः मस्माभिर्देश्यमानाः परोक्षास्वाः भरातयः अदानशीलाः शत्रवः ससन्तु निद्रां कुर्वन्तु दे शूर! इन्द्र ! रातयः दानशीलाः बन्धवः योधन्तु बुध्यन्ताम् । अन्यत् पूर्ववत् ॥ ४ ॥ 1-1- महायन! इन्द्र ! अस्मद्दर्शनपरिदारार्थ नियमेन स्वापय | मिथुनीभूय से दूश्येने ते मिष्टशे प्रेतः पिशाचो मात्र ते चस्व कुस्ताम् प्रतिबोषवर्जित सत मे बुध अवगतौ कि आशंसयासान् विकृ. २. माणसंह० दिबां ३. भूला दिस ४. स्त्रियो व साम्ब १५. निष्ठापित वि इ. नास्विकु साम्य. ७. सताम् कु; लप्सामू साम्बः खप्तान् वि अक्षताम् वि लपं. ८-८. ये जामती मां मुच्यमान नेहन्ति क्या भरायः वः शिशदेना अतयः' की स्पा इति टापू व्यत्ययेन विशेषरा दाने स्त्रियां चिन्' (पा ३,३,९४ | रातिदर्शनम् तत्रातिकूल्ये मरानयः स्त्रियां ना हे शूर मन्सुरेच्कावन्तः ज्ञानयः बोन्श्यनिशप्माण अध्यन्ताम् । मे महित्यः । किंव आसयालान् वि न कु. ↑ नास्ति मूको हत्यमाना' झूको. ९. च साम्य. 6