पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् २९ मे ७ ] प्रथमं मण्डलम् १९९३ 'कृष्णाया दर्शनमनिष्ट्रय सूचकम् धदनेन प्रतिपादयति वाढश्च चनाड् दूरं गच्छति । म स्वायेति बाक्यशेषः । तद्धि भुमुपभवति । तथा इचिरमरणस्वमानधिकृत्य छुति- र्भवति' - 'आशु वायुरेनं प्रवदति इसे । एवाभ्यां छाभ्यां रिङ्गाम्यामासनमरणतया मां ज्ञात्वा अनुप्रादुकस्वभावत्वात् आ तू नः इन्द्र ! किंम् । सामर्थ्यादायुर्देहीत्यर्थः । न च केवलमायुः । किं तर्हि 1 गोषु अश्लेषु शुत्रिषु सहस्रेषु इत्यादिकमुतार्थम् ॥ ६ ॥ चेङ्कट० कुण्दृणाची माम पक्षी । तेन सद् भरण्यात दूरम् मत्समोषम् आपतति वायुः ॥ ६ ॥ मुगल० वातः अस्मत्प्रतिकूलो वायुः कुण्डूणाच्या कुटिलगत्या अस्मान् परित्यज्य बनात् अधि क्षरण्याइप्यधिकम् दूरम् दूरवैशम् प्रताति पठतु। भन्मत् पूर्ववत् ॥ ६ ॥ सबै परिक्रोशं ज॑हि ज॒म्भया॑ कृ॒काश्व॑म् । आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्र॑षु तु॒वीमघ ।। ७ ।। सर्वे॑म् । प॒रि॒ऽशम् । ज॒हि॒ । ज॒म्भये॑ । कुकृ॒ाश्चम् | आ | तु । नः॒ः । इ॒न्द्र॒ । शंसय॒॥ गोषु॑ । अश्वे॑षु । शुभप॑ । स॒हस्रैषु॒ । द॒त्रे॒ऽसव ॥ ७ ॥ इफन्द्र० लनिर्ह यत् सूचयाते तद् सर्वम् त्वं शृगालवायसादिकम् नहिं ॥ किंञ्च जम्भय अभि नाशने | नाशय लक्दास्वम् | कुकलास. कुकदाश्व उच्यते । तस्य दर्शनमनिष्टस्य सूचकत् । किब आ तू नः इत्याचुक्तार्थम् ॥ ७ ॥ घेदुट० सम्यमपि सर्वम् परिकोष्टारं वृकादिकं नाशय, जम्मयोश्च कुरु कुकलासम् । आ तू न इन्द्र ! इति ॥ ७ ॥ 1 मुद्गल० परिक्रोशम् अरमद्विषये सबै माक्रोशकर्तारम् सम् पुत्पम् जहि मारय | कूकदाश्वम् अस्सद्विषये हिंसाप्रदं शत्रुम् जम्मय मारय । अन्यत् पूर्ववत् ॥ ७ ॥ इति प्रथमाष्टके द्वितोपाध्याये सप्तविंशो वर्गः ॥ [३०] आ च॑ इन्द्रं॒ किषि॑ यथा वाज॒यन्त॑ः श॒तक॑तुम् । म॑हि॑ष्ठं सिञ्च॒ इन्दु॑भिः ॥ १ ॥ आ । च॒ः।इन्द्र॑म् । किरि॑ग्। य॒षा॒ा । वा॒ज॒ऽयन्त॑ः । श॒तऽक्र॑तु॒म् । म॑हि॑ष्ठम् | मि॒ञ्च॒ इन्दु॑ऽभि. ॥१॥ 1-7. तरया हि कृष्णाया दर्शनमनिष्टसूत्रकम् । तदनेन प्रनिपाते। दानोमानादाय दूरं गच्छते बनात् । सद मुमूर्षोचिरमरणसूपसमिति सुनिश्च किंश कु. २-२ अनुसाहसभापनायुर्वेदि गाविस कु. ३. भारण्यै वि. ४.४. सुगादायमादिक घारे, नाराय कृतमम् । तदर्शनमयनिष्ठम् जाम दिययाम् । कलास एकूकदाइश अनिष्टान् सर्वाननुत्ताच न्याय । शान् कुरु च विक्ष कु. ५. बंगादायु कु साम्ब