पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ३०. मं १० ] १९७ मुद्गल प्रवस्य पुरातनस्य ओकवः स्थानस्य स्वर्गरूपस्य सकाशाद सुविप्रतिमू बहून् यजमानान् प्रति मन्तारम् नम्रुपम् इन्द्रम् अनु हुने अनुक्रमेण फर्मसु आगामि । यम ते स्वामिन्द्रं पिता अस्मदोयो अनकः पूर्वम् पुरा स्वकीयानुष्ठानकाले हुवे शाहूतवान् । तमायामीति पूर्वत्रान्वयः ॥ ९॥ प्रथमं मण्डलम् . तं त्वा॑ व॒यं वि॒श्ववा॒ारा शा॑स्महे पुरुहूत | सखै वसो जरि॒भ्य॑ ॥ १० ॥ तम् । त्वा॒ा । व॒यम् । बिश्त्र॒ऽवार् । आशा । पुरु॒ऽहुत सखै । व॒ इति॑। ज॒रि॒तृऽभ्य॑ः ॥१०॥ स्कन्द० उक्तगुणोऽसि तमु त्वा वयम् देविवार ! सर्वस्य धरणीय! का शासादे प्रार्थयामहे । आत्मनोऽपय जीवितं याचामंह इत्यर्थः । हे पुरुहूत ] स | वसो! शतपये – 'य नु श्रेस्तेन वसिष्ट:' ( माश ८, १, १,९ ) इति वसिष्ठशब्दस्य श्रेष्ठशब्देनार्थाविवरणदर्शनाद् बसु- शब्द: प्रशस्यवचनः धननाम बाई अत्रान्तर्णीतमत्वर्थः । मशस्य ! धनवन् ! बा । न केवलमात्मन एवार्थाय । किं सर्दि । जरितुभ्यः अन्येषामपि स्तोतॄणामर्थाय । अथवा लरितृभ्य इत्यात्मन एव प्रतिनिर्देशः । स्तोतुरात्मनोऽथोयत्यर्थः ॥ १० ॥ वेङ्कट॰ 'तम् स्त्वा' वयम् सर्वेषां वरणीय! मार्थयामः सत्रे ! वासयितः! स्तोतॄणाम् ॥ १० ॥ मुद्रल० है विश्ववार ! सर्वैर्वरणोय पुरुहूत बहुभिः स्वस्त्रकर्मण्याहूत! सख्खे | सखिवत्मिय! यसो! निवासहेतो! इन्द्र ! तम् पूर्वोक्तगुणयुक्तम् त्वा स्वाम् जरितृभ्यः स्तोतॄणामनुप्रहार्थम् ब्रयम् आ शास्मद्दे प्रार्थयामहे ॥ १० ॥ इति प्रथमाष्टके द्वितीयाध्याये एकोनविंशो वर्गः ॥ अ॒स्माकं॑ श॒त्रिणी॑नां॒ सोम॑पाः सोम॒पाम् । सवै वन्सखीनाम् ॥ ११ ॥ अ॒स्माक॑म् । शि॒त्रिणी॒नाम्। सोम॑ऽपाः । सोम॒ऽपाम् । सखै । वनि॒न् । सखीनाम् ॥ ११ ॥ स्कन्द० "f अस्माकम् शित्रिणीनाम् शिमे हुन् नासिके वा । तद्वतामित्यर्थः । हे सोमपाः! सोमपान्नाम् सोमस्य पातॄणाम् हे ससे! बचिन् ! सखीनाम् तथा तदस्तु त्वत्प्रसादॆन* ॥ १९ ॥ चेकड० अस्माकं सोमपानसाधनभूत शिप्रायुक्तानाम् सोमस्य पातः ! सोमपाठणाम सखे! बज्रिन्! सखीनाम् उत्तर सम्बन्धः ॥ ११ ॥ 1 माहित सूक्रो, के यो साथ $ च मूको. 32-1. हे सर्वस्व वरणीय पूर्वोक्तं त्वां वयमात्मजीवितमाशाकहे। बहुभिराहूत सखे प्रशस्य धनवन् बा स्तोत्रम् थारमार्थमन्यार्थं मा आञ्चासरे। 'जरिता स्वोमवाहसः' इतर शतप - इति 1 चमुः प्रशस्यः दि' च कु. ३. वरीषम् सास्य कु दिए थ'. तव यागार्थं तत् तथा कुरु । अस्सी 1- नारित साम्य, शिविर लपं. रेनु श्रेष्ठस्तेन बलिष्ठः' २-२. नास्ति वि. ४-४. हे सोमानां पातः ससे वज्रवन् यथा वयै चिरं जीवेम शति कामयामचे इनूमयां नासिकायां वा सोमस्य पातॄणां सतीना पत्प्रसादेन तथा सदस्तु ५. पानस्य साधनमुन शिमा ल; 'पानसाधनभूतेन शि साम्दण अः भूतः