पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू ३०० मे १४ ] मुद्गल० क्षुमन्तः सद दर्प अनवम्तो वयम् याभिः गोभिः सह मदेम हृण्येम, सधमादे अस्माभिः इन्द्रे सति मः अस्मार्क ता गावः रेवती: क्षीराज्यादिधनबत्यः तृविवाजाः प्रभूतचलाख सन्तु ॥ १३ ॥ आ घ॒ त्वावा॒न्त्मना॒ाप्तः स्तोतृभ्यो॑ धृष्णवया॒नः । ऋ॒णोरक्षं न च॒क्र्यौः ॥१४॥ आ । घृ॒ ॥ स्वाऽवा॑न् । त्मनः॑ । आ॒प्तः | स्त॒न॒ऽभ्य॑ः । धृ॒ष्णो॒ इति॑ ॥ इ॒या॒नः । ऋ॒णोः | अक्ष॑म् । न । च॒क्र्यो॑ः॥ १४ ॥ स्कन्द्र० आइत्युपसर्गः ऋणोः इत्याख्यातेन सम्बन्धयितव्यः च इति पदभूरणः । खावान् श्वासराः त्मना आप्तः आसमा स्तोतृभिः स्तुतिभिर्या व्याप्तः | स्तुतः सन्नित्यर्थः | स्तोतृभ्यः है धृष्णो। प्रगल्म! अभिभक्तिः ! वा शत्रूणाम् । इयानः 'ईमहे' ( निघ ३, १९ ) इत्यस्य याच्याकर्मण इदं रूपम् | याच्यमानः । क्षा ऋणोः ऋणु गतौ । सामर्थ्याच्चान्तणतण्यर्थः । व्यरययेन च प्रथमपुरपस्य स्थाने मध्यमपुरुषः था ऋणोत् भागमयति । किम् । सामर्थ्यादुत्तरसां चर्चि दर्शनात् कामान् स्तोतृभ्यो ददातीत्यर्थः । कथं च पुनः प्रेरयति । अक्षमून चक्योः यथा कश्चित् चक्रयोः[ प्रक्षिपेदेवं कामान् सोनूप प्रक्षिपेदित्यर्थ.' ॥ १४ ॥ बेङ्कट त्वत्सदशः स्तोतुकार्यार्थ शत्रूणां धर्पयितः ! स्वयमेव गच्छन् भवति बन्धुः । तथा त्वं च स्वयमेव भागतः सन् स्तोतॄणां कामान् भाणोः प्राक्षिप, यथा अक्षम् धक्रयोः प्रक्षिपन्ति* ॥ १४ ॥ मुद्गल० हे धृष्णो ! धार्थयुक्त ! इन्द्र ! वावान् त्यत्सदृशो देवताविशेषः त्मना आप्तः स्वदनुअहृयशात् स्वयमव।ाः सन् इयानः अस्माभियांध्यमानः स्तोतृभ्यः स्तोतॄणामनुग्रहाय तशीष्टमम्घ अवश्यम् या ऋणोः आनीय प्रक्षिपतु ॥ दृष्टान्तः । चत्रयोः चक्रयोः अक्षम् न यथा अक्षं प्रक्षिपन्ति तद्वत् ॥ १४ ॥ आ यव् दुवः॑ः शतक्रत॒वा कामे॑ जरितॄणाम् । ऋणोरक्षं न शचभिः ॥ १५ ॥ आ । यत् । दुवः॑ः । रा॒त॒ऋ॒तो॒ इति॑ शतक्रतो । आ । कार्मम् । जरितॄणाम् । प्र॒णोः । अक्ष॑म् । । न | शचीभिः ॥ १५ ॥ स्कन्द्र० आ ऋणोः भागमपति आत्मनि प्रेरयसि यत् दुवः दुव इति परिचर्णा | याचग्री का चित् परिचय, तया सर्वगा स्तोतृभिरात्मानं परिचारयसि इत्यर्थः । न च दुव एवं केवलम् । किं तर्हि । शतकतो ! आ कागम् जरितॄणाम् ऋणोः कामानपि स्तोतृामागमयसि प्रेस्याये । सम्पादयसी- त्यर्थः । कथं प्रेरयसि । अक्षम् न अदमित्र शवोभिः प्रज्ञाभि कर्मभिर्वा ॥ १५ ॥ 1- 9. मे इन्द्र स्वस्सदृधः 'भुइये' ( पामा ५,२,३९ । मात्मना स्वोरमिः स्तुति- भिवी व्यासः सुतः सन् स्वौतृभ्यः हे प्रगल्भ अभिमतिः । यात्रायाम् 1 माध्यमातः ऋणु यती | अन्तर्णिचतिभि सिप् ॥ आर ऋणोद्॥ स्तोदृभ्यः कामान् गमयति ददातीयर्थः । चप्रयोरक्षमिव यथा अक्षं चक्रेषु अक्षिपेत् एवं स्वेतृषु काम विश कु. + नास्ति साम्य ● तरस विनं.इं. स्त्रका० कु साम्य. ४. चिलि वि ५. मदर्भम्पमै ६-६. ‘सूचटमादनं दुवः’ स्तुत मावती काचिरिचर्या तया सत्या स्त्रोतृभिरागानं पोरेचारयसि स्वोतॄणा कामानपि आगमयासे । तदाति विभ कु. अ.