पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू३१, मं २ ] त्वम॑मे प्रथ॒मो अद्भि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूपसि व्र॒तम् । वि॒भुवँश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्वमाता श॒युः क॑ति॒धा चि॑िद॒ायवे॑ ॥ २ ॥ स्वम् । अ॒ग्ने॒ । प्र॒थ॒मः । अङ्गैरःऽतमः । क॒विः दे॒वाना॑म् । परि॑ । भुषसि॒ । व्र॒तम् । वि॒ऽभुः । बिश्व॑स्मै। भुव॑ना॒ाय ॥ गेधरः । द्वि॒िऽमा॒ाता | शुभुः । क॒नि॒धा ॥ चि॒त् । आ॒यवे॑ ॥ २ ॥ 1 स्कन्द० लम्हे आहे ! प्रथमः अनिरस्तमः: शरीर स्थितियोः अशितपीतरससाऽतिशयेन कर्ता | अद्विरस ऋपैरविशयेनोत्पत्तिकारणं वा कविः मेधादी देवानाम् स्वभूतम् परि भूषसि परिपूर्वोमणिः सर्वत्र परिप्रदे परिगृह्णासि | व्रतम् यागाध्यं कर्म । किन विगुः ईश्वरः विश्वसौ भुचनाय नादधर्म एपा चतुर्थी । सर्वस्य मूतजातस्याऽर्थाय गेधिरः यज्ञवान् | यज्ञस्य सम्पादवितेत्यर्थः । द्वे द्याषावृथिव्यौ था धरणी दा मातरौ यस्य स हिमाता शयुः शयतिरत स्थानार्थ: आमाशयो तलाशय इति यथा । व्यवस्पातेत्यर्थः । कतिधा चित् कतिभिरणि प्रकारैः कस्यार्थाय | आयके आयको मनुष्याः तेपामर्थाय । औवंशेयो वा पुरूरवसः पुत्र माथुः तस्यार्थाय । कतिधा पुनर्व्यवस्थाता | उच्यते । अग्निदोनदर्शपूर्णमासादिषु शायदाहवनीयत्वात् शिधा। पिण्डपितृयज्ञचातुर्मासेषु चतुर्धा प्रणीतातिरे- काद। पक्षौ पञ्चधा शामित्रातिरेकात् । सोम काशीभ्रस्य धिष्ण्यतिरेकात यावत्तसंख्यम् ॥ २ ॥ २०७ चेङ्कट॰ त्वम् अग्ने ! मुख्यः अङ्गिरसां च वरिष्टः कविः यज्ञम् अङ्करोषि | सर्वस्मै भुवनाय अनेकदारीरो भवन् माज्ञः द्वयोकियोनिमा पुरुरवसः पुत्राय आयवे गार्हपत्यादिव्यूहेनानेकधा शयान. ॥ २ ॥ मुद्गल० हे अमे ! त्वम् प्रथमः द्यः अद्भिरस्तमः अतिशयेनाङ्गिरा भूत्वा कविः मेधावी सन् देवानाम् अन्येषाम् मतम् कर्म परि भूवसि परितोऽङ्करोषि कीडशस्त्वम् विश्वमै भुवनाय समस्तलोकानुग्रझर्थम् विभुः बहुविधः । आइवनीयाद्यनेकरूपधारीत्यर्थः । मेरः मेधावान् दिमाता इयोररण्योत्पः आयते मनुष्यार्थम् कतिभा चित् कतिभिः प्रकारैः सर्वत्र शयुः मायानः | तत्क्षन्मनुभ्यस्य गृहे अवस्थितस्य तब प्रकारा हृयन्त इति न केनापि शायत इत्यर्थः ॥ २ ॥ त्वम॑ग्ने प्रथ॒मो मा॑त॒रिश्व॑न आ॒विमि॑व सुक्रतूया वि॒वस्व॑ते । अरे॑जेतां॒ रोद॑स्री हो॑त॒चूर्येऽस॑घ्नाभि॒रमय॑जो म॒हो च॑सो ॥ ३ ॥ स्वम् । अ॒ग्ने॒ । प्र॒य॒मः । मा॒त॒रव॑ने । आ॒विः । म | सु॒त॒या । वि॒वस्व॑ते । अ॒रे॑जेताम् । रोद॑सी॒ इति॑ । होत॒ऽयो॒र्ये । अस॑प्नोः । भारम् । अथ॑जः । म॒हः । वृ॑मो॒ इति॑ ॥ ३ ॥ ● १- १. हे अझै सर्वेषामुस्कृष्ठः सः विक्ष कु. २-२. भाषेवचनेनाहिर शब्देनोरम (कारणम् साम्य ३. मास्ति सूको ४-४. मेधावी देवानां नागाल्य कर्म परिक्षा पारेभूः परि । किं ईसरस्थ विश्वमुददायें यज्ञस्य संपादायेगाः । मेली याः । 'मेधारमाभ्यामर' (इ. पात्रा ५,२,१०९) नियमाव पिता यावापृथिच्यी सरणी वा मातृस्थानीये यस्य स दिमाता । आमाशयो जगदाय व मत्र शीहू खाने । आयवः पूरवः प्रजाः' इति मृप । कविरानुष्य पुनःस्थता । औरो वा पुरूरवसः पुत्र मासुः । तदर्श वा कतिषात्वम् विक्ष कु. ५०५. सोमारिकादवावसंख्यात्वगू दिक्ष कु. ६. मत्नः साम्य भ वि: प्रथमः कु. मै