पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमे मण्डलम् मुद्रल० हे अने! त्वम् वृषभः कामानां चर्षिता पुष्टिवर्धनः यजमानस्य धनादियोपाभिवृद्धिहेतुः उद्यतनुचे उद्भुतया सुचा युक्ताय यजमानाय सदनुमदार्थम् श्रवाय्यः मन्त्रैः श्रवणीयो भवसि । गः यजमानः वषट्कृतिम् वपट्कारयुक्ताम् आहुतिम् परि वेद परितो जानाति । समर्पयतीत्यर्थः । एकायुः मुख्यायुस्त्वम् अप्रै प्रथमं तं यजमानम् विशः तद्नुकूलाः प्रजाः आविवाससि सर्वतः प्रकाशयसि ॥ ५ ॥ इति प्रथमाएके द्वितीयाध्यामे द्वात्रिंशो वर्गः । त्वम॑ग्ने॑ घृ॒ज॒नव॑र्तनि॒ नः॑र॒ सम॑न्पिपपि॑ि वि॒दथे॑ विचर्पणे । यः शूर॑साता॒ परि॑तषम्ये॒ धने॑ द॒भ्रेभि॑श्च॒त्समृ॑ता सि॒ भूय॑सः ॥ ६ ॥ त्वम् । अ॒ग्ने॒ । बृज॒नऽव॑र्तनिम् । नर॑म् । सम॑न् । पि॑प॒षि॑ । वि॒दये॑ । वि॒ऽचर्पणे । यः । झूर॑ऽसाता 1 परि॑ऽतस्म्यै । धने॑ । द॒नेभि॑ः । चि॒त् । समूत्र॑ता । हंसि । भूर्यसः ॥ ६ ॥ स्कन्द० त्वम् हे असे! निवर्तनिम् नरम् कुटिलवर्तनिम् । वर्तनिर्मार्गः | कुदिलमार्गम् । अन्यासु श्चैष्टासु सम्यक्चेष्टितमित्यर्थः । तरम् मनुष्यम् | हे सक्मन् ! धच सेवायाम्। सेव्य 1 सेवितः 1 वा देवानाम्, पिपर्षि पालयसि । छ । विदर्थे यज्ञे | हे विचर्षण विश्वद्रष्टः 1 | यः त्वं कोडक् । उच्यते । यः झरसाठा सङ्क्रामनामैतत् ( तु. निघ २,१७ ) 1 समामे परतये धने 7 तकति, दीयति' (निष २,१४) इतिj एकिसिकस। 'निमित्तात धर्मसंयोगे' ( पाया २,३,३६) इत्येवं चैंपा सप्तमी, 'चर्मणि द्वीपिनं हन्ति' इति यथा । परिगन्तव्ये घने निमित्ते सद्ग्रामे यत् प्रासयं धनं तदर्थमित्यर्थः । दगिः चित् समृता दाम ( . निघ ३,२ ) | समृतिः सहविः । अत्यैरपि मानुभिः सङ्गतौ भयाइसङ्गवातू दूरस्थानभ्यन्यान् गरवागत्वा हंसि भूयसः शत्रून् । देवतामाहात्म्या मध्यमकर्मणैपाऽः स्तुतिः। मध्यम एवाभिः ॥ ६ ॥ ● वेङ्कट त्वम् अमे! युद्धेऽशोभनमार्गम् नरम् पास्यसि गृहे च विष्टः यः स्वं युद्धे परिवन्ध्ये सति धने पिसवान् महतोऽपि स्तोतुः शत्रून् हँसि ॥ ६ ॥ मुद्गल० हे विचर्षणे! विशिष्टज्ञानयुक्त! अन्ने । खम् ऋजिनदर्तनम् विप्लुरामार्ग सदाचाररहितम् नरम् रुक्मन्सचनीसमवेतुं योग्ये चिये कर्मणि पिपर्थीि पालयसि | सत्कर्मानुष्ठानं करोषी- रयर्थः । यः त्वम् परिये परितो गन्तव्ये घने धनराणां प्रियतमे शूरसाता शूरैः सम्भवनीये गुद्धे दभेभिश्चित् अल्परति शौर्यरहितैः पुरुषः समृता सम्यग्यो प्राहे सवि ५ १. नास्ति वि. २. सर्वत्र दि. ३.३. हे अनेकुटेलमार्ग नरं वि समन् पत्र सेवायाम् । ‘अन्येभ्योऽझी” (पा ३,२,७५) इति मनन्तलाइ | देवाला सेवितः सेन्य वा लिपर्षणे चर्ष दर्शने | विश्वनुष्ठः ॥ अस्यै दूजिन रिप्रम्' इति पापे । अन्यारवपि चेष्टातु सत्यकुवैटित वृमिनपर्सेनिम् पृ पालनपूरणपोः | पालयसि बजगृहे सर विदयः' इति गृहे। यस्ले इसाता समाने परगन्तव्ये धने निमिद्धे । 'निमित्तात् फर्मयोगे इति जिः । समाने यत्प्राप्यं धन तलिम्तिम् दधेः संगती भूयो ईगि । दमल्यम् । क गये । असंख्यैः अनुभिः संगती क्यारसंगतान् दूरस्थानपि अन्यौदच गला बहून् हसि । देवपामाशाम्पमध्यमकर्मणा खनिः कु. - कक्षपति मूको. श्र.२७