पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- प्रथमं मण्डलम् त्वं नो॑ अग्ने स॒नये॒ धना॑ना॑ य॒शसै क॒ारुं कृ॑णुहि॒ स्तवा॑नः । अ॒ध्याम॒ कर्म॒पस॒ा नवे॑न दे॒वैयो॑वाष्टथिवी॒ प्राव॑तं नः ॥ ८ ॥ सू११, ८ ] २१३ त्वम्। नः॒ः। अ॒ग्ने॒ । स॒नये॑। धना॑नाम् | य॒शस॑म् | क॒ारुम् | कृणुहि॒ | स्तनः । ऋ॒प्या । कर्म॑ । अ॒पसा॑ । नये॑न । दे॒वैः । इति॑ | म । अव॒तम् ॥ नः ॥ ८ ॥ स्कन्द्र० 'नः इति द्वितीयैकवचनस्य स्थाने बहुवचनम् | त्वम् मां हे अप्रै ! सनये लाभाय धनानाम् यशसम् काहम् 'यशः' (निष २,७) इति अन्वनाम | हविर्लक्षणेनासेन तद्वन्तं स्तोतारं च कृणुहि कुरु ॥ नित्यं अष्टारं कुर्वित्यर्थः । स्वानः स्तूयमानः । अथवा न इति षष्टी कारुमिरतेन सम्वध्यते । समित्यपि यशः शब्दः कीर्तिपर्यायः । अस्माकं सम्बन्धिमनन्तरात्मानं यजमानं वा स्तोतारं धन- लाभार्थं यशस्विनं कुरु स्तूयमान १ किञ्च ऋष्याम त्वत्प्रसादादेवर्द्धि प्राप्नुयाम । किञ्चाग्नि- प्रसादावेद यागाख्यं कर्म इदम् अपसा कर्मणा पालनाख्येन नवेन अन्यैरकृतपूर्वेण देवैः सहयोग - लक्षणैवा तृतीया | अन्यैरपि देवैः सद हे द्यावापृथिवी ! प्र अवतम् प्रकर्षेण अवतं रक्षवम् नः अस्माकं स्वभूतम् । अभिभसादादेव युवामपि प्रावतमित्येवं धावावृथिव्योर्गुणभावा देवाग्नेयत्वस्या- विरोधः' ॥ ८ ॥ वे० लम् अस्माकं लाभाय धनानाम् यशस्विनं स्तोतारं पुत्रं कुरु स्तूयमानः । प्राप्तु- याम घयं कर्म पज्ञम् नवेन स्तुतिलक्षणेनानेन फर्मणा । सानस्मान् स्तुतिप्रवृतान् देवैः सह द्यावापृथिवी! रक्षतैम् ॥ ८॥ मुद्गल० हे अग्ने | स्ववानः स्तूयमानः त्वम् नः भस्माकम् धनानाम् सन्मे दानार्थम् यशसम् यशोयुक्तम् कारुम् कर्मणो कर्तारे पुत्रम् कृणुहि कुरु | नवेन नूतनेन अपसा प्राप्तन खटुन पुत्रेण कर्म यागदानादिरूपम् ऋव्याम हे द्यावापृथिवी] उभे देवते! देवः अन्दैः सह नः अस्मान् प्रावतम ● प्रकर्येण रक्षतम् ॥ ८॥ त्वं नो॑ अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒षेष्व॑नवहा॒ जागृ॑विः । त॒नू॒क्रुद्धधि॒ प्रम॑तिश्च का॒ारवे॒ स्त्रं क॑ल्याण॒ वसु॒ विश्व॒मोपि॑पे ॥ ९ ॥ त्वम् । न॒ः । अ॒ग्ने॒ । पि॒त्रोः । उ॒पऽस्यै । आ । दे॒गः | दे॒वेषु॑ । अनत्य | जागृ॑विः । त॒नुकृत् । चो॒ोधि॒ । प्र॒ऽम॑तः । च॒ । का॒रवे॑ । त्वम् । क॒ल्याण॒ | वसु॑ । विश्व॑म् ॥ आ | ऊपये॒ ॥ ९ ॥ 1 । . १-१. हे अग्ने वं मा धनाना राज्ये यशस्वन्त काएँ कुष स्तूयमानः | सनिर्लानः | 'मझ पीवो यशः' इत्यने । हविलक्षणम्। 'लोनाः कारब, स्तोतारं यशर च कुछ न हवि शसि । अमि वा यशः कीर्तिः | भस्माकमन्तरात्मान यजमान वा स्तोनार धनलाभार्थ यद्यस्विन कुरु स्तूयमानः । किस अध्याम खत्मसादेन बुद्धिं प्राप्नु याम । इदं कर्म च यागाख्यम्। पालनारूयकर्मणा उपसा नवेन अन्रन्देवैः सह हे यातायो प्रकर्षेण रक्षतं युवामध्य देवतादादरमरकर्म हे अग्ने धनलमा मनसोवाच कृपा मास्तुत्या प्रसन्नः सत्यमें देवैमाधवीभ्या युक्त पाहीत्यर्थः नि कु. 1 नास्ति मूको. २ को अनेन कु. ३. नारिय विमै..