पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ अ २ व ३३. स्कन्द० 'लम् नः अस्माकं स्वभूते पिनोः उपस्थे पितरौ थियो । उपगम्य ऋत्विग्यज्ञमाता- स्तिष्ठन्वि अस्मिन् उपस्थीयन्ते वा देवता इत्युपस्थो यज्ञ । क पुनर्यावापृथियोयज्ञन सम्पन्धः । धुस्थानां देवानामर्थाय पृथिव्यां यज्ञ क्रियते । कीरशोऽहम् । उच्यते । देव देवेषु निर्धारण या सप्तमी | देवानां मध्ये दाना द्विगुण | हे अनषद ! प्रशस्य ! जागृविः जागरण- शीलच सर्वकार्येप्यममादी चेत्यर्थं देवेवित्येतज्जागृनिरित्येचेन सम्वध्यते । देवेषु याप्रमाङ्गी ॥ देवांइच यष्टुमुत्साहीत्यर्थः तनूकृत् अशितपीतरसादिभावापादनेन शरीराणा ध कर्ता प्रसतिन्द्र प्रकृष्टज्ञानश्च । किं करवाणि । उच्यते । बोधि वृध्यस्व किम् सामर्थ्यात् स्तुती र मस्मदीये द्युस्थानां देवानामर्थाय पृथिव्यां कृते यज्ञे स्तुती त्किञ्च दार स्वम् हे क्त्याण! स्तोतॄणामुपरि मद्र! सानुग्रह ! कमनीय ! वा बसु धनम् विश्वम् बहुना मैतद् (तु. निघ ३,३) । यहु आ ऊपित्रे वपेरिदं रूपम् । शानपसि प्रक्षिपसि दवासीत्यर्थं ' ॥ ९ ॥ 1 बेङ्कट० खम् अस्माकम् अनवय! अमे! धावापृथियो उपस्थेवेद्याम् आसींद | देवः द्वैवाना मध्ये जागरणशीलः स त्वम् स्तोत्रे सङ्गाना कर्ता भनामीति दुध्यस्त्र । भव च तस्मै नम रवम् हि विश्वम् धनम्, कारने आ वपसीति ॥ ९ ॥ मुद्गल० हे अनवद्य! दोपरहिव अने! देवेषु सर्वेषु मध्ये जागृवि जागरूकः लम् पिनोः मातापितु- रूपयायो उपस्थे समीपस्थाने वर्तमान सन् न अस्माकम् तनूद पुनरूप शरीरकारी मूत्वा दोधि बुभ्यस्व अनुगृहाणेत्यर्थ । तथा कारने कर्मकरें यजमानाय प्रमति च अनुप्रहृरूपमष्टृष्टमतियुत्श्च भवेति शेपः । हे क्ल्याण ! मङ्गलरूपाम्ने! स्वम् विश्वम् वसु सर्वमपि धनम् आ रुपिये यजमानार्थम् आपसि ॥ ९ ॥ त्वम॑ग्ने॒ नम॑ति॒स्त्वं पि॒तासि॑ न॒स्त्वं च॑य॒स्कृत्तये॑ जा॒मयो॑ व॒यम् । सं त्वा॒ा राष॑ श॒तिनः॒ सं स॑ह॒स्रिण॑ सु॒वीरं यन्ति व्र॒त॒पाम॑दास्य ॥ १० ॥ व्यम् । अ॒ग्ने॒ । अऽम॑त । त्वम् । पि॒ता 1 अ॒सि॒ | न॒ । त्वम् | य॒ ऽकृ॒त् । त । जा॒मये॑ व॒यम् । सम् ॥ त्वा॒ ॥ राय॑ । वा॒तिन॑ । सम् ॥ सह॒स्रिण॑ । सु॒वीर॑म् । य॒न्ति॒ 1 ब्र॒त॒ऽपाम् । अाम् ॥१०॥ स्पन्द॰ 'त्यम् हे अप्रै! प्रमति प्रष्टज्ञान 1 त्वम् पिता असि न पितृकार्यकरथात् || अथवा पितृशब्दोऽष लाक्षागू पारम्पर्येणेत्यस्य भेदस्याग्त्रिक्षित्वान् ] पितामहे प्रयुक्त स्त्र पितामद्दोऽस्माकमित्यर्थः । १-१. विमलयो उरणम्य ऋलिग्यत्नमानात असिन् उपस्थीयन्ते वा देवा इति उपन्यो यज्ञ अनवद्य निर्दोष रिश्रोपावापृथिन्योर्वज्ञे साभ्यां मननीयांना देवाना यज्ञे एवं देवाना मध्ये दाना जागृविध सर्वकार्येषु माही ॥ देवेष्ठनमण देवांश्च बटुमुक्ष्माीति या निर्धारणे वा अधिकरणे वा गुप् । तनूर्ण अधिकाराता भनाइन शरीता बन च॥ हे कन्याण कारवे बेधमनियमानत्वं सम्यानां देवानमर्थाय कल तपते॒ यः स्तुत्य ताः स॒तः भुरुदण्वस्तृपद मानुमा यमनी का धर्म शरीर देड २. माहितसाद. ३३ नाहित नि हमान +भूको ५५ है नमूहो. नारा. ४. गारित वि ३