पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३१ मे ११] प्रथमं मण्डलम् २१५ अझैः पुत्रोऽङ्गिराः, महिसो हिरण्यस्तूपः त्वम् वयस्कृत् पाकद्वारेणानानां कर्ता । दानार्थी या करोतिः | स्वोतुरन्नानां दावेत्यर्थः । तव जामयः सजातीया वयम् पौनत्वात् । किज्ञ सम् ला समित्युपसर्गो यन्तीत्याख्यातेन सम्बन्धयितव्यः सम् यन्ति सम्पम् गच्छन्वि स्वाम् । तत्र स्त्रभूतं मां संप्रतिपद्यन्त इत्यर्थः । कानि | रायः धनानि । कियन्ति । शर्तिनः शत- सङ्ख्यावन्ति । न च शससङ्ख्यावन्त्येव केवलानि | सहक्षिणः सहस्रसंङ्ख्यावन्ति च सम्यन्ति । कीदृशम् | उच्यते । सुवोरम् छोरो विक्रान्तः यः सुठु वीरः, शोभना वा यस्य सम्बन्धितः । केन सम्वन्धेन । सामर्थ्याय स्वोतया स सुवीरः तम् सुवीरम् । व्रतपाम् कर्मणां पालयि तारम् । हे अदाभ्य! अहिंस'! ॥ १० ॥ घेङ्कट० लम् अग्ने प्रष्टमतिः । त्वम् पिता इव च भवसि अस्माकम् । त्वम् अञ्जस्य कर्ता । तव बन्धवः ४ वयम् । सङ्गच्छन्ते त्यां शतसहसंख्याः रायः शोभनवीरं कर्मणां रक्षितारम् अदाभ्य! ॥ १० ॥ मुद्गल० है ऑर! त्वम् प्रमतिः अस्मदनुभहरूपप्रकृष्ठमतियुक्तोऽसि । तथा त्वम् नः अस्माकम् पिता पालक: असि । तथा त्वम् वयस्कून आयुष्यप्रदोऽखि वयम् अनुष्ठावारः तव नामयः बन्धवः | हे अदाभ्य! केनापि अहिंसनीय ! अने! सुवीरम् शोमनपुरुषयुक्तम् व्रतपाम् कर्मणः पालकम् त्वा त्वाम् शतिनः शरासंख्यायुक्ताः रायः धनानि समू, यन्ति सम्यक् प्राप्नुवन्ति । तथा सङ्क्षिणः सहस्रसंख्याकाः रायः सम् यन्ति ॥ ३० ॥ इति प्रथमाष्टके द्वितीयाध्यामे त्रयस्त्रिशो वर्ग: त्वाम॑न्ने प्रथ॒ममा॒ायु॒मायवे॑ दे॒वा अ॑कृ॒ण्व॒न्नहु॒पस्य वि॒श्पति॑म् । इमकृ॒ण्च॒न्मनु॑षस्य॒ शास॑नी॑ पि॒तुर्य॑त्पु॒त्रो मम॑कस्य॒ जाय॑ते ॥ ११ ॥ स्त्राम् । अ॒प्मै॒ । प्र॒थ॒मम् | आ॒युम् । आ॒यवे॑ । दे॒वाः | अ॒कृ॒ण्व॒न् । नहु॑षस्य । वि॒श्पति॑म् । इष॑म् । अ॒कृ॒ण्य॒न् । मनु॑षस्य | शास॑नम् । पि॒तुः । यत् । पु॒त्रः । मम॑स्य । जायते ॥ ११ ॥ • स्कन्द्र० अत्रेतिहासमाचक्षते'– 'उर्वश्यामुत्पद्रः पुरुषसः पुत्र भयुः नाम । तं कदाचिरैरुपय माणा देवा अमुवन्– जोनानसुरानिति । सोऽयषीत् – सेनापतिर्फे युष्माकमेको भवत्विति । तस्य देवा अभिं सेनापत्तिमकुर्वन् तथा महुपस्य वदेवदनेनार्धनोच्यते--- हे अप्ने ! त्वाम् प्रथमम् ११. सरपुत्रोऽङ्गिराः | तोऽमि त्वं वयस्कृत् अनन् । 'चो सुन गयोऽमृतम्' इत्यने । तण्डुलयारे पचसी- त्यर्थः । कञ्' दाने स्त्रोतॄणां दाता छान वा । तप सज्ञानयो वयं पौत्रत्वात् । किन सम् यन्ति त्वा त्वदीयं एवः शतसहससं- न्यायुताः अत्यर्थं बद्दवः । सुष्टु वीर: विक्रान्तः। शोमता वा बीर यस्य संवन्धिनः केन संबन्धेन | सामथ्ीय स्तुत्वेन सः मुवः तम् । 'कृत हाम्' इति कर्मणि । कर्मणां पाया हे अहिंस्य 1 दम्भु हिंसायाग् | तव स्वमूर्त मा संपनिषचन्ने रायः वि श्र कु. २-२: नास्ति चि ५. शोभने पीर कु साम्ब ४. बान्धवाः सा कु. ८. नेनावि कु. ३. असान् वि. ६. दासा बिन कु. ७. नास्ति विक्ष कु.