पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ ऋग्वेदे सभाष्ये वृ॒प॒ापमा॑णोऽवृणीत॒ सोमं॑ त्रिक॑द्धुकैष्वपित्सु॒तस्य॑ । आ साय॑कं म॒घवा॑ऽच॒ वच॒मह॑न्मेनं प्रथम॒जामनाम् ॥ ३ ॥ [ अ१, अ२, व १६. यु॒प॒ऽयमा॑णः । अ॒त्रे॑णो॒त॒ । सोम॑न् । त्रिऽरु॑दु॒केषु । अ॒पि॑त्र॒त् । सु॒तस्य॑ । आ ॥ साय॑क्रम्। म॒घवा॑ । अ॒दत्त॒ । वज्र॑म् । अह॑न् । एन॒म् । प्रथमऽजाम् | अहीँनाम् ॥ ३ ॥ स्कन्च्॰ दृषायमाणः† “अनं पितरो मादयध्वं यथाभागमावृषायध्वम् इत्यस्य 'यथाभागमदनीतैत्य तदाह (माश २,४,२,२०) तथा 'अमीमदन्त पितरो यथाभागमायापित 'इत्यस्य 'यथाभागमा शिषुरित्यैर्वतदार' (मात्र २४,१,२२) इढि शतपथनाणे विरणादायतिरशनार्थ इति गम्यते । अनन् । अधूवा बृपशब्ोऽत्र उपलक्षणद्विन्रीयान्तो व्यत्ययेन भावे द्रव्यः, न कतार । क्यड् चेच्छायाँ नाघारे ॥ इच्छाजयच्येव वा छान्दसत्वाद् दीर्घत्वम् आत्मनेपदलं च नृपायमाणः बर्षणमिच्छन् । वर्षपि- तुमिच्छहित्यर्थः ॥ किं कृतवान् । उच्यते । अतृणौत बृतवान् प्रार्थितवान् सोमम् | बृत्वा च निध- रेषु अविद् समिप्लवन्यद् पूर्व निकडुका इत्याचक्षते पीतवान् । तर द्वितीयायें पष्ठा है पष्टीश्रुतैयैकदेशमिति शेषः सुतं सोमं सुवस्य वा सोमश्चैकदेशं स्वांशलक्षणम् । आ सायच्छ या इत्युपसर्गः अदृत इत्याख्यातेन सम्बन्धयितव्यः । सायशब्दोऽपि पोऽन्वकर्मणि इत्यस्य क्रियः- शब्दो विशेषणम् न बज्रनाम वज्रशब्देनोपात्तरवाद | सायकं शत्रूणामन्तकरम् मघवा धनवाजिन्द्रः का अदत्त गृहीतवाद वज्रम् | गृहीत्वा च अइन् एनम् एनमिति पूर्वस्यामुच्यादिष्टस्य मेघस्यान्यादॆशः समनन्तरस्य था॥ बन्नमिति तृतीयार्थे द्वितीया । हृतशनेनं मेघमनेन वा बज्रेण । कीदृशम्। प्रथमजाम् अग्रे जावन् अद्दीनाम् निर्धारण एषा पष्टी मेघानां मध्ये ॥ ३ ॥ बेङ्कट० घृपभ छ्वाचरत् अङ्कणौत* सोगम् आमिष्टविस्य पूर्वस्म्यहविच्डुबस्तस्मिन् सुतम् अश्विर् सोमम्। आ अदत्त अन्तकरम् आयुधम् मघवा | चैव एनम् मेघशिरसम् अहम् असुरं मेधान मुख्यम् अढन् ॥ ३ ॥ 2 मुद्गल० उपायमाणः सृप इत्र आचान् इन्द्रः सोमम् अनृणीत शृतवान् डिकेषु ज्योत्तिर्गौरायुः इत्यैतन्नामकास्त्रयो सागा' त्रिकटुका अच्यन्ते । तेषु मुतस्य अभिपुतस्य सोमस्यांशम् अपियत् पीतवान् । भघवा धनवान् इन्द्रः सायकम्, बन्धकम् वत्रम् आ अदत्त स्वीगन् । वज्रेण षहीनाम्, मेघान मध्ये प्रथमजाम् प्रथमोत्पश्चम् एनम् मेघम् अहम् इतवान् ॥ ३ ॥ 3- अने। दयाय मन्त्र पिनर' इत्यादिषु दृश्यते । शवको निवृत्येति । ‘अश्र पिवद्ये मादयध्वं यदा भागनावृशायछन्' इत्यस्य 'मीदाइ (१) । तथा अमीमन्ड पितरौ यथाभावातूरादित' इत्यत्र ‘यवमानसेनदाइ' इति । वृषो वर्षम् तदात्मन मात्मनः (पा ३ लाव (६) वृषायमाः । बदनन् निन् या सन् ক पूर्ववतंतस्था पूराई शयनेस्य अन्यादेशः । अहीनों मेानां मध्ये प्रथमनामभेन्द्र के इतवन जि.नाहित मूडो. दृश्यकः । ‘भातौ धामन्तवरं वन॑मारও । बै 24 मृत्रात्रे शरणाएं सूफ $ "मूहो... १३. 1 रा. १४.सा.वि. ५. माहित साम्य क.