पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३२, ४] अथर्ममण्डलम् यदि॒न्द्राह॑न्प्रथम॒जामदी॑ना॒ामान्यामाः प्रोत मायाः । आत्वा॑र्य॑ ज॒नय॒न्द्यामु॒षासे॑ तादीत्ना॒ शत्रुं न कि विव॑ित्से ॥ ४ ॥ २२७ J यत् ॥ इ॒न्द्र॒ । अह॑न् । प्र॒यम॒ऽजाग् | अहीनाम् । आत् । मा॒यिम् । अमि॑नाः । प्र । उ॒त । मा॒याः। आत् । सूर्य॑म्। ज॒नम॑न् । धाम् उ॒षस॑म् । त॒ता॒त्ना॑ । शत्रुम् । न । किले { विवित्से |॥१४॥ Y स्कन्द० यह पढ़ा है इन्द्र | अहम् हववान सि प्रथमजाम् अहीनाम् आत् यदायें पच्छन्दश्रुतेरादिवि ! निपातस्त्रदायै घर्तते । तदा तत्सदायानां मामिनाम अतिसन्धानमायिनाम् अमिनाः मोजू हिंसायाम् । प्रामिनाः प्रकर्षेण हिंसियानसि । उत मायाः उतशब्दो मायाशब्दात, परो दृष्टव्यः | माया अपि न बमदाद होनैरादिंग इतवान् असि । किं ताई | सत्सहायानां मायावतां प्रशासतिसन्घायेत्यर्थः । दुखदेव वृष्टिमूलवाद सर्वसनः सूर्यम् जनयन्द्र धाम च उषसम् च तादीनारायः यो वा तादृशं मायावत्सहार्य तावन्तं था महापरिमाणम् अन्यं मे शत्रुम् शातयितव्यं चैरिण था न किल विवित्से विन्दतेरिंद रूपम् । न किलाविन्दः । नालभया इत्यर्थः । याहगसौ मायावत्सहायो भहापरिमाणो वा तादगन्यो नैवास्तीत्यर्थः । किलशब्द एव तदानींशब्दपर्यायस्वदेत्येतस्पर्तते । सूर्यादीन् जनयंत्रदानीमिति | आद शब्दस्तु पदपूर्ण ॥ ४ ॥ घेङ्कट० यदा इन्द्र | इतवानसि प्रथमलातम् अहीनाम् । यदा घर तदनन्तरं वत्सहायानां मायावताम् मायाः प्रकर्पेण हिंसितवानसि। तदनन्तरमहिना तिरोभूतम् सूर्यम् द्याम् उपसम् च प्रादुर्भावयन् त्वं सदामी जगति न कंचन शत्रुम् इवशिष्टम् अन्त्रविन्दः ॥ ४ ॥ · मुद्गल० उत अपि च है इन्द्र | सत् यदा अहौनाम् मेघानाम् प्रथमजाम् प्रथमोत्पनं मेघम् अन् इतवान् असि आन्, तदनन्तरम् माथिनाम् भायोपेवानामसुराणां सम्बन्धिनी: माया: * म अणिनाः प्रकर्षेण नाशितवानसि अनन्तरम् सूर्यम् उपसम् उपःकालम् द्याम् भाकाशं च जनयन् उत्पादयन् आवाकमेव निवारणेन प्रकाशमन् वर्तसे तादोत्ला तदानी भावरकान्धकाराभात्रात् शत्रुम् घातकं वैरिणम् न विवित्से किल स्वं न लब्धवान् खल्लु ॥ ४ ॥ ( 1-1. हे इन्द्र यदा स्वदना सेधाना मध्ये भषगजात सेघव अन् दतवानसेि आतुं तड़ायें । तदा मायावती माया अपि समेिनाः । प्रकोण प्र नारायसीत्यर्थ:: मीनू हिंसायाम्। सेपहननेन तत्सहायाना मायायुकाना गले प्रज्ञा चातिसन्धाय शामिनाः इत्यर्थः । यदा मेगानिः तदैव सर्वजन्मो मूलत्वात् सूर्य धान् उपसें न उतपन्स वादशं भागावसमित- मन्यै मेर्पं शत्रुं शामितव्यं वैरिण या नैव अनिन्दः । तावन्तं महापरिमाण मेथम् इहे ना तादीलाथैः । 'तादीता स्वात्ता- समः' । साउदर्थे चा । अद्दीनां प्रथमजाः अदिः परिणामको यादकू यावानिति वा तदन्यो नैव सूयें जाते। विकूट लाभे । लिट् । न भल्मथाः । [किल सवायें दिम कु. f-t यदाशब्द" साद. के 'नप्रमा' मूको, हरेनैवाहिन् मुफ़ो, ६-ई तत्र देववृष्टि साम्ब रात्र ३. शिव ४. नास्ति वि. साम्प & सदयसिसा २-२. नास्ति साम्म