पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् ३२, में १० ] अति॑ष्ठन्तीनामभि॑वैश॒नानां॒ काष्ठ मध्ये निहि॑तं शरीरम् । वृ॒त्रस्य॑ नि॒ष्र्ण्यं वि च॑र॒न्त्यापो॑ द॒ीर्घं तम॒ आश॑य॒दिन्द्र॑शत्रुः ॥ १० ॥ अति॑ष्टन्ती॑नाम् । अ॒नि॒श्वे॒शनाना॑म् ॥ काष्ठमाम् ॥ मध्ये॑ । निऽर्हितम् । शरीरम् । वृ॒त्रस्य॑ नि॒ष्यम् । वि । च॒र॑न्ति॒ । आप॑ः । दु॒र्घग् | तर्गः | आ | अशय॒त् । इन्द्र॑शत्रुः ॥ १० ॥ स्कन्द्र० अतिष्ठन्तीनाम् अनवस्थायिनीनां चलानाम् अनिवेशनानाम् निविश्यते क्षीयते यस्मिन् नहीनदादौ स्थाने दद्धिवेशनम्, तद् यासां नास्ति भूयस्वात् वासामनिवेशनानाम् 1 भूयस्त्वा- दसम्भविष्यवस्थानां चलानां योनां चेत्पर्म काहानाम् गध्ये आपः काठा उच्यन्ते । अवाम मध्ये निहितम, स्थापितम् शरीरम् । कख वृनस्य वृत्रनाम्रोऽसुरस्य । कथं च पुनर्नि हितम् | निम्यम् भन्तर्दिवनामैवत् । अन्तर्हित मरणभयान् गुप्तं निहितमित्यर्थः । एवम्भूतमपि विवन्ति आपः घरतिर्गत्यर्थः । सर्वे च गत्यर्धा ज्ञानामः | सामर्थ्याच्चानान्तणतण्यर्थता । विज्ञापयन्ति आप आत्मनो मध्ये ता इन्द्राय प्रकाशयन्त्याप इत्यर्थ प्रकाशितेऽस्मि- निन्द्रेण हते दीर्घम् मरणलक्षणम् तमः आशयत् कास्पितवान् इन्द्रशत्रु वृनः । अथवा वृत्रो मेघः तस्प शरीरमध्ये आप निघीयन्ते । तच्छरीरमयां मध्ये इत्येवस्थाः सप्तम्या निराकाङ्क्षीकर- णार्थमनस्थितानाम इति वाफ्यशेपः । अर्पा मध्येऽवस्थितानां बहिर्निहितं शरीरं मेघस्य । तथापि तु व्यवस्थितस्य चैत्रस निष्यं विचरन्त्यापः | निष्यमिति नान्वर्हितनाम । कि वाई । येन प्रदेशेन मेघो नीचैर्नमति छिद्रीभवति तदपां निर्गमनबिलं निण्यम् । विचरन्तोत्यपि शुद्धज्ञानार्थ एव नाम्वर्णतयथे। मेघनिर्गमनविलं विज्ञानम्स्याग इत्यर्थः । अप्सु च निजिंगमिषन्तीषु तद्ब- महत्या दोर्घ समस्तनमोहण्डलम्यापि तम शाशयत् आस्विचानिन्द्रशत्रुर्मेषः । तमोरूपेण स्वरूपेण मैथः समस्त नभो व्याप्यातिष्ठदित्यर्थः ॥ १० ॥ येङ्कट० अनिष्टन्तीनाम् अस्थानानाम् अपाम् मध्ये वृनस्य शरीरम् अन्तर्हितं प्रति गच्छन्ति आपः इन्द्रस्य वृत्रं निकीनं दर्शयितुम् । तत् इन्द्रेण हृतः वृनः दीर्घम् तमः आशयत् ममारेति ॥ १० ॥ ११. आपोऽपि का उच्यन्तेी निश्चम् ( २, १५ ) | 'द: क्षीर रज फाडम् इवे मामानुकमण्यामपि अपा बहुरपाय, अनवस्थायित्वं मनिवेशित्वम् छ युज्यते एवं । स्थाननिवेशरहितानामपा मध्ये निहित वृ॒त्रस्य शरीरं निष्यं तिरस्कृतं विज्ञापयन्ति इन्द्राय आपः 1 अपगूळ्छ हिरुङ् निण्यम्' इति गूढे 'अत्रि परिषद: इवि मेघे । घर गतिभनुगयो । मनसा अवगम्यते इति गाय सर्वे ज्ञानार्थाइत | सोडन्तर्णिकच (सान्तणोंच विक्ष )| तथोर्च्य चेत् (१) । वृऋशरीर मरणभयारामध्ये अन्ततिमपि आपः प्रकाशयन्ति इत्यर्थः । प्रकाशितेऽस्मिन् छन्त्र महन् । तदा मरणदणी तमः अस्थिवान् दीर्घनिद्रां प्रदेशित ये तु मेयमध्ये सापो निहिता । ताइन्यमा योजना मध्ये सदस्थिता, आप माहेर्निहितमेघशरीरानिर्गमनद्वारे निग्य विज्ञानन्ति । नीचैमतीति निष्य निर्गमनांवेलम् । अप्सु निष्येन निगिन्तीषु तदवरोधामेच्छया दीर्घं तम. समस्तनमण्डलब्याषेत मोखोण आति- छत् । नममि सर्वत्र व्याप्यातिष्चरित्यर्थ निष्ण कु. ↑ पन्चानाम् साम्भ + तापि साम्यस्थिता मूको. २. अवस्था वि. अ. ३. नास्ति साम्