पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋऋग्वेदे समाप्ये [ अ१, २,६३८. अनरः सोर्णवानमि । दृष्टान्तः | झेनः न भीतः श्येननामको बलबानू पक्षी इव दूरागमनात् तद भयमामीदिति गम्यते । तसं मा मूदित्यभिप्रायः ॥ १४ ॥ २३८ इन्द्रो॑ य॒तोऽप॑सितस्य॒ राजा॒ शम॑स्य च मृ॒द्धो बज॑वाहुः । सैद्ध॒ राजा॑ क्षयति चर्प॑णी॒नाम॒रान्न नेमिः परि॒ि ता ब॑भूत्र ॥ १५ ॥ इन्द्र॑ य॒तः । अव॑ऽसि॒नस । राजा॑। शर्म॑स्य॒ | च॒ | शूङ्गिण॑ः । यज॑ऽवाइ॒ः ॥ सः। इत् ॥ ॐ इति ॥ राजा॑ । अ॒यः॑नि॒ । च॒र्षणी॒नाम् । अ॒रान् । न । ने॒मः | परि॑ि । ता | ब॒मूत्र॒ ॥ १५ ॥ स्कन्द्र० इन्द्रः याः गच्छतः जङ्गमसाश्वाः | अवसिनस्य पिन् कन्घने । अदुस । स्वादास अङ्गमस्थ व इत्यर्थः। किम् । राजा ईश्वरः | समस्य शान्तस्य च ऋध्यादेःणः गया। अयत्रा लङ्गममहर्णेनैव गाः गृहीत्वा शृङ्गशब्दोऽत्र दीप्तिवचनः । दीप्तिमदो नश श्राद्रेः। कीददाः । सञ्जवाहुःबहुम्यो लक्ष्य | बज्रहस्तः | सः इन् उस एवं राम राजू दीप्तौ । दीसः ॥ क्षति यस्थमंत्रण प्रवद्रूपम् | ई । वर्षगीनाम् मनुष्याम्यमपि । न केवलमीटे व किं तर्हि | अरान् न नेमिः हि मिरच्यते । स यथा भरान् परिगृह्णादि चनृत् । परि ता बभूव परिपूत्र नवदिः परिमद्धे । ता इति सर्वेषां मनुष्याम या उमादीनां दा नतिनिर्देशः १ वान् मनुष्यान् वानिया जहमादीति वशीकरोतीत्यर्थः ॥ १५ ॥ वळभोविनिवास्येतामृगर्यांगमसंहृतिम् । ध्रुवसुत कन्दस्वामी ययास्मृति ॥ इति भर्तृमुदमुखस्य स्वन्दस्वामिनः कृतौ ऋग्वेदमाप्ये द्वितीयोऽध्यायः ॥ घेङ्कट० इन्द्रा क्षङ्गमस्यः स्यावरस्य चराजा यान्वस्य हरियादेः गृङ्गिणः अद्दिपादेः त वञबाहुः ॥ छः॥ एव मनुष्याणाम् राजा मूत्या निवसति । परि मवति च वानि भूतानि अन् इव नेमिः ॥ १५ ॥ इत्थं द्वितीयमध्याय व्याकरोत् मथमेऽष्ट । गाघिनिर्मापदो भाम संगृायें प्रकाशयन्' || इवि घेङ्कटमाधवाचार्यविरचिते ऋक्संहिताप्याल्याने प्रयमाष्टके द्वितीयोऽध्यायः ॥ इमः धातः १-१, याश् न्ङ्गमम् । अमितं म्यम् चरानेरेश्वर इत्यर्थः दीनन्दा वैश्वरादीनाः एव राजा दीवानांन मनुष्य श्च ईटे ॥ क्षेत्रटमैठ एव न १ कि वई। रेमिरित्र बन्परिला बसून रपत्र दिनैः ॥ स यथा बम् सन् तान् मनुष्य स ↑ भूको २३. यानी कु. महत्व भने भग्वेदे मध्ये प्रथमटके दि० हिं, द्वितीयोश्यः कु. ४-४ामिनः ५. देश वि. पनि सायद वि वि ५. नाहित वि. ८. वि.