पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३३, म ५ ] प्रथम मण्डलम् स्कन्द ते विमन् इति तच्छन्दतेदाध्याार्य | उत्तरार्धर्यस्यैश्य भूयोभिर्चहुवचनान्तै सामानाधिकरण्यात दस्युम् घनिनम् इति बहुवचनस्य स्थाने एकवचनम् | यातू वध हिं' द्विशब्द पदपूरण इतवानसिं दस्युम् दस्यून् शत्रून् घनिन धनवत घनेन निष्टुरेण वज्रेण एक एव चरन् पर्यटन् । न च केवटेन वज्रेण | किन्तहि उपशाभि शक्यन्ते यैस्यरो हन्तु ते शाका शक्तय । उपशरदस्तु धास्वर्थानुवादी शक्तिभिश्व हे इन्द्र || अथवा अङ्गिरसोय उपशाका 'अभिनेता । 'चरनित्येतदुपेक्षा च सहयोगलक्षणा तृतीया । एक एवावधी सहिरोमि सद् पर्यटन- त्यर्थ । अङ्गिरसो हि 'इन्द्रो विदुरङ्गिरसध घोस' ( ऋ १०, १०८, १० } दुति घोरत्वादि दर्शनात् इन्द्रात चिम्म्यूनतम अत एपा तत्सद्दशशक्तित्वादिन्दापेक्ष उपशाकव्यपदेश । इन्द्रस्य च सखायोऽङ्गिरस सखिभिश्च सह पर्यटनमयुपपन्नम्। धनो अधि धनुशब्द अप- वि अन्तरिक्षनाम | धन्वा (तु निघ १,३) अन्तरिक्षनाश छान्दसमिद सम्प्रसारण नकारत्येपथ | अन्तरिक्षस्योपरि विषुणक विष्वक् इतश्वेतश्च ते चि आयन् विगता नष्क्ष । मष्टा अपि सन्त अयज्वान सनका समकशददुस्य पुराणवचनस्थेद् रूपम् | चिरन्तना लयद्वार जन्मन एक प्रभृति यागवर्जिता इत्यर्थ । प्रेतिम् प्रयाण मरणम् ईयु गता | नष्टा अपि सन्तस्त्वया मारिता एवेत्यर्थ ॥ ४ ॥ घेङ्कट० च हिरवचनेण उपक्षपयितार घनवन्त वृजम् एक एव चरन् सहायभूतै महभि सह तत्र तद धनुष सकाशाद विष्वकू ते वृत्रसदाया विविध गता अयजमाना मला ते मरण गवा ॥ ४ ॥ २४५ मुद्गल० हे इन्द्र घनिनम् बहुधनोपेतम् दस्युम् चोर म् धनेन कठिन चक्रेण वर्षी हि व इतवान् खलु उपशावेभि समोपवतिमि शक्तियुक्त मरुद्धि सहितो भूत्वा एक चरन महतु स्वयमेक एव गच्छन् । यद्यपि मस्त समीपे वर्तन्ते, तथापि ते प्रोत्साहूयन्ते, न तु वृत्र प्रहरन्ति । महतो तु स्वयमेक एव धनो अभि इन्द्रसम्बन्धिनो धनुष उपरि विपुण विविध नाशमुद्दिश्य ते वृत्रानुचरात्रि आयन् विविधमागच्छन् । आगत्य घ अयज्वन यज्यविरोधिन सन्त रानवा एतन्नामका जानुचरा प्रेतिम् ईवु मरण माझा १५ ॥४॥ परा॑ चिच्छ्रीर्पा व॑ब्रुजु॒स्त ह॒न्द्राऽप॑ज्यानो॒ यज्व॑भिः॒ स्पर्ध॑मानाः | घ्न यद् दि॒नो ह॑रवः स्थावस्य॒ निर॑प्र॒ताँ अ॑घो रोद॑स्योः ॥ ५ ॥ रवि रुप वि भूको परो । चि॒त् । शी॒ीर्पा । व॒जु । ते | इ॒द् | अप॑ज्ञान | यज्व॑ऽभि । स्पर्धमाना । प्र । यत् । दि॒न । हरि॑ऽī । स्थात॒ । उ॒ञ | नि । असान् | अथ | रोद॑स्यौ ॥ ५ ॥ १ नास्ति कु १ नास्ति का ३ नान्ति मुको ४४ ६ पर्यग्नमुप रवि ● 'पठितमपि मृको ८ सता तिम्ल युक्ताखे बि १ नास्ति दि ११११ सहयोगलक्षणे बु ५ अनेक रवि ९ मदनावि प्रश्ना नारित त्रिमै १२ १२ नास्ति