पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ ऋग्वेदे सभाप्ये [ अ१, भ३ व १ स्कन्द० केन पुन' प्रकारेण प्रेतिमी । उच्यते-चिन् परा चिद् इति शब्द पदपुरण शिरासि` श्वषा ठिश्वानि सन्ति' परापरावर्निन्त । भूमौ पर्यस्तवन्त इत्ययें हैद्रा अयान अवभि त्वदासि सर्धमाना | कड़ा | उच्यते - प्र यत् । श्राब्द इत्याख्यातेन सम्बन्धयितव्ययतू यदा दिव हरिव स्थान दिव इत्येतत् स्यातरि श्यॅटॅन सान्धयितब्य । है दिन स्थात फुलोकस्याधिष्ठात हरिन रुप समसय प्रनि बनतान् सुधम प्रकर्पेण निरर्धम अपकारितवानसि अत्रतान् अकर्मण अष्टुन | रोदम्यो द्यावापृथिव्यो सकाशात् पाइपीत्यर्थ । क्षाचवा प्रयवि इति यच्चा प्रथमा, इन्द्रप्रतिनिर्देश । लघन हत्यपि उड्यै हद् । यस्त्वममतानयन मनुष्यान् द्वयोरपि 'निर्धममि, सवधीई दस्युमिति ॥ ५ ॥ I 1 चेकूट० परा यतु शीर्पागि वै इन्द्र आसन् परामुखा युद्धातू ॥ अथावान यचनि समाना । यदा स्वं दिव स्थापयित ॥ हरिव । उद्गुर्ण माविष्टया शत्रून् प्रति, सद्दा नीम् अयमानान् तान् द्यावाधियो नि अबम ॥ ५ ॥ मुल० है इन्द्रनुचरा शोर्या स्वकीयानि चिरासि भरा चिदू परामुखान्देव ला वायु गठबन्त । कोशास्ते । अयचान स्वय यागरहिता सम्बधि यागानुअतृमि सद् स्पर्धमाना । हे हरिव । हरिनामफाइयुक्त स्थान | स्थितियुक्त युद्धे पलायनरहित उम्र सी युद्ध इज" यत् यदा दिव अन्तरिक्षात् रोम्यो द्यावापृथिन्यो सकाशाच भवतान् अवरहिवान् जानुवरान् नि प्रअम निःशेषेण धमन वृतवानसि सदानी दीपमुखवायुना जुवा सन्तो वनुरिति पूर्वतान्वय ॥ ५ ॥ इति प्रथमाष्टके तृतीयाध्याये प्रथमो चर्त ॥ अयु॑षु॒त्सन्ननन॒द्यस्य॒ सेन॒ामया॑तयन्त नि॒तयो॒ो नव॑ग्नाः । बृषा॒ न वने॑य॒ो निर॑ष्टाः प्र॒ आयन् ॥ ६ ॥ अयु॑यु॒मन् ॥ अन॒त्र॒द्यस्यै । सेना॑म् । अपा॑तयन्त । अ॒नय॑ | नवा | वृ॒षड्युप॑ । न । नन॑य । निऽटा | प्र॒ऽ । इन्द्रा॑त् । चि॒तय॑न्त | आ॒य॒न् ॥ ६॥ स्वन्द्र० एडशाक्यवात्रसिद्वर्षं यत्ताध्याय च शसुरा अयुयुत्सन् योषपनुनिष्टकम् १८ अनवयम्प प्रशस्पस्पन्द्रस्य सैनाम्, तान्नु, कायित् अपानमन्त यातयतिरंधकमां (तुनिष २,१९) । वार्यिक्रमात णिच हृतवन्तः । मियांदा इन्द्रण घाविदयन्त | के भिनय मनुष्या कास ॥ न्यखा ‘अकरसो नः पिनरो नवादा ( ऋ १०, १४, ६) इति सामानाधिकरण्यदर्शना रमोऽथ क्या इस्युस्यन्त | तकिए पस्यन्तो नवमिमांसे सिद्ध गवाते कविया मन्त्र के विषुवायुघन वय निरष्टा वृत्र प्रजननममय दरयान् वृषभ 1 तेन सह - १ नास्नि कु को २२ शामि मूको ि ६.६ मिम° रविकु १४ ८ नरिम ६ पाखा ३२६ दि १३.१३ निम्न विमे कु दि ● परि 29रि रि 30 बुद्ध क १५