पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३३, मै ९] प्रथमं मण्डलम् २४९ परिस्परा अदभात् पर्यदयात् सर्वतो निहितदान इन्द्र स्पशो बाधकान् । न केवलम् स्वयमेव किं तर्हि । सूर्येण सन्यैरपि देवै सह सम्मन्येत्यर्थ | यस्मान्चारचक्षुर्मन्त्रशक्तियुक्त्यर्थ ॥ ८ ॥ चेङ्कट० कुणा माच्छादन महत्त्या पृथिव्या हिरण्मयेन अलङ्कारेण शोभमाना ते इन्दम् प्रति गच्छन्त न सोर्णयन्त । सोऽयम् सूयण सह परित समीन् निहितवान् ॥ ८ ॥ गुगल० मे वृत्रानुचरा पृथिव्या भूमे परीणहम् आच्छादन सर्वतो व्याप्तिम् चकाणास दुर्वाणा हिरण्येन हिरण्ययुक्तन मणिना कण्ठबाह्लादिगतेन मण्यायाभरणेन गुम्भसाना शोभमाना हिन्वानास वर्षमाना सन्तो वर्तन्ते, ते तयाविधा वृतानुचरा इन्द्रम् युद्धायोद्यन्तम् न तितिरु जेषु न समर्धा आसन् । तदानी स इन्द्र का बाधकान् वृतानुचरान् सूर्येण आदित्यन परि अधात् ब्यवहितान् अकरोत् ॥ ८ ॥ परि॒ यदि॑न्द्र॒ रोद॑सी उ॒भे अयु॑भोजीम॑हि॒ना वि॒श्वत॑ः सौम् । अम॑न्यमान अ॒भि मन्य॑मान॒र्निर्ब्रह्माभि॑र॒घम॒ो दस्यु॑मिन्द्र ॥ ९ ॥ परि॑ । यत् । इ॒न्द्र॒ । रोद॑सी इति॑ । उ॒भे इति॑ | अर्बुमोजी । म॒हि॒ना । नि॒श्वत॑ स॒म् | अम॑न्य- मानान् । अ॒भि । मन्य॑माने॑ । नि | ब्र॒ह्म । अधम | दस्यु॑म् ॥ इ॒न्द्र॒ ॥ ९ ॥ स्कन्द० यत् इति प्रथमा व्यत्ययेन तु नपुसकम्"। यस्माद चा । यस्त्व यस्मात् वा हे इन्द्र रोदसी उभे परि अनुभाजी भुन पालनाभ्यवहारयो । परिपालयसि भुत् था। महिना महता बीर्येण | विश्वत सर्वत । सीम् इति तु पदपूरण । यच्छन्दश्रुतेम्वच्छन्दोऽध्याहार्य स तस्माद्वा अमयमानान् मन्यातरवेतिकर्मा ( तू निघ ३,१४ । अस्तुवत अभिमन्यमाने अभिष्वद्भि" "केन । ब्रह्माभर ऋग्यजु सामलक्षणे | नि अधम धमतिरन "सामर्थ्यादन्तर्शतण्यर्थं । प्रयन्तश्चापकार यतेरयें। घर्तते । स्वस्मात् स्थानादपकाल पसीत्यर्थं "कान्। दम् अमन्यमानानिति बहुवचनसामानाधिकरण्यात् बहुवचनस्य स्थाने इदमेकवचनम् | दस्यून अनभितशत्रून् दे इड! इदि परमैश्वर्ये । अत्यन्तेश्वर ॥ ९ ॥ वेङ्कट इद्रीत्व माहात्म्येन थावान्” शत्रून् हत्वा द्यावापृथिव्य उभे अपि सवैत परि अवुभोषी "मजुवा अमाचमाजात महत्तष्ट अभि कालपासँ मन्त्रैदिव "शहून् "नि अधम ॥ ९ ॥ मुद्गल हे इन्द्र यन् यदा रोदसी उभे धुलोकभूलोकावुभौ महिना त्वदीन महिना विश्वत ३३ सूर्ये समन्येशी देवे रावे नारित ७ नाजिम 11 अधिकान् क २ स्को ५७ रश्मिाम निश्त विभ, विति ९ प्रथमान्त कुम ६ 10 नपुंसकता कुम ३३ १३ "रत्र अन्तर्गनण्यर्थ व्यन्तस्वाभि कु १६ अन्यान् वि स क रवि १७ मोविश १९ ना प्रकदर तदा विटप २२ दस्यु धनु "भियुव' रदि"" १२१२ १५ मणिम्फो १८ ममुडया ए दि' का कु, मभुतथा विका १४ दवा' कु २१ वारिप ४ तान वि ८ अनुवरान् मे नास्ति दिरंग २०२० मान आवितान् विक