पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ भग्वेदे समाप्ये [ अ १, अई, व १ नि । अ॒वि॒ध्य॒त् । इ॒ीरि॑श॑स्प । इ॒न्हा | पि ॥ शूङ्गिण॑म् । अ॒भि॒िन॒त् । शु॒ष्ण॑म् इन्द्र॑ । याव॑त् । तरै । म॒य॒ऽव॒न् । याव॑त् । ओर्ज 1 वने॑ण । रानु॑म् । अनधी | पृत॒न्युम् ॥ १२ ॥ स्यन्द० कस्य चित् सावत्' नि अविध्यत् निकृष्य विद्वान् | कस्य | इलीमित्रस्य इलीबिशो मेघ । कथम् । 'इया' (निप २,७) इति अभनाम | विशशब्दो विस्पते । 'विस्यविश्व भेदनकर्मा' वृद्धिकर्मा था एव ह्या – बिस चिस्यतेर्भेदनकर्मणो वृद्धिकर्मणो या' ( या २२४ ) इति । अथवा "पिस्पति, बिस्यति, मिस्यति' ( निघ २.१४ ) इति अधिकागद स्थिति यीजरूपमनमुदिनवि वर्द्धयति ठदुकरूपो था भूत्वा गडवीति इटाविस | इळाविस सजिलीविश उच्म ॥ चास ईकार शकारथ अथवा त्या धर्तते । बिशशब्दोऽप्येक देशटोपेन बि शब्दस्यायें | भोरदकस्य दिलेषु शेते तान्यप्यावृत्य विद्वतीति लीदिशो मेघ तस्य हळहा ध्वानि दुवैचानि । कानि। सामर्थ्याद् उदक निर्गमनबिलानि । कञ्चितु सृङ्गिणम् दीशिमन्त* मेघम् दि अभिनत् विविध भिग्नवान् । विवास्तिवानित्यर्थं । कीम् । शुष्णम् दलनामैतव ( निष २,९३५ सामथ्या॑च्चारान्वर्णीताःत्वर्थं | बहवन्तम् । क । इन्द्र । कस्यचिन्मेधस्य बिठान्युद्वाढिवयानू ॥ कबिनु शतशर्के” अप्नवानित्यर्थ बाथवा 'शुष्ण पिघु उयव उनम्' (श्रा १,१०३,८ ) इत्यादिषु दर्शनात् शुष्णो नामासुर व विविध सिदान् विदारितवान् मारितवान् इत्ययै सम्वन्धाच इली विशोऽप्यसुर एव । तस्य स्वभूतानि हानि पुराणि निरविध्यत् । स् दाइने। निर्भिश्च ताडितवान् हतवानित्यर्थं परोऽधंचं रायपूर्व चत् । यावत् तर सरोरसामप्यैरक्षण वहम् हे मघवन् ! धनवन् । यावत् च और सेना लक्षण वल्म्। यावदित्युद्देशात् "वावदित्यच्याहार्यं । वायदा सर्वेण युक्तस्त्वम् । चत्रेण शत्रुम् अवधी अस्मदीय वा नदि पृतन्युम् सप्रामकामन् ॥ १२ ॥ शुभ- I u 1 येङ्कट० नि सक्भ्यित, उदकस्य निर्गममहामारय शयानस्य दान द्वाराणि मेमस्य तेजस्विन शुष्णासुरच वि अभिनत् इद्र मावतू येग यावश् च बल मघवन् 11 तत् सर्वमादाय शृजनाकामम् शत्रुम् शुष्णम् अवधी ॥ १२ ॥ मुद्गल० इलाबिशस्य इछायाः भूमेबिडे शयानस्य वृत्रस्य सम्बन्धीनि रहा हरितानि असुरेण निरुद्धानि प्रभूवानि कानिइन्द्र नि अविष्यत् निवरा विद्धवान् । तव श्व॑म् शृङ्गणम् गोम हिप्यादिम् शुष्णम् जगद शोषक वृत्रम् वि अभिन्त् विविध साहित यात्॥ हे मघवन्' इन्द्र! तव याबदतर यावनोऽति यावत् क्षेत्रमा मरिस युष्फस्त्रम्, एतन्युम् पृतना युद्धमिच्छन्वम् शत्रुम् वृत्रण अवधी इतवान् ॥ १२ ॥ अ॒भि स॒ध्मो अजिगादस्य॒ शत्रून् विति॒ग्मेन॑ वृष॒भे॑णा॒ा पुरो॑ऽमेद् । सं बने॑णाऽसृजद् वृ॒त्रमि॑न्द्र॒ः म स्वा॑ म॒तिम॑तिर॒च्छाश॑दानः ॥ १३ ॥ भरा फु १ तान् रवि 1. निमूर्त २३ निरनि निवि कु, नेपानि रि निर्मा गतिकमां मास्तिककु ८ धर्म शतशकर कु वयोप्पाहाये । (रवि) तेन हसण मूको ३ ११-११ निर्मि ठावान् नमानित्पर्य तेज दिम ९ मारिव