पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ ऋग्वेदे समाप्ये [य १३ अ १० व १. वा या धुलोकम् । रत् चैत्रेयः उच्दः तस्थौ इत्याच्यातेन सम्बन्धयितव्यः । 'शु' (निघ २०१५ ) इदि चिमनाम | इण् गयौ । शु इग्रा श्वित्रा आनुगामिनो लगतः प्रकृतिः शस्था अप श्वैत्रेयो वायुः । सघनृपालाय द्रानुमनुष्याभिभवनाय उत्तस्यो उस्थितः । शयभिभार्य युवेलायां महान्तं रेणुं बात्याची अफरोदित्यर्थः ॥ १४ ॥ चेङ्कट० रचिवमानसि बुत्सम् इन्द्र || यस्मिन् दुस्से स्तुती: कामितवानसि प्र आवः श्च युध्वन्तम् स्तुतीनां वर्षियारम् “दशयम् नाम । युद्धे शफैश्च्युतः रेणुः अन्तरिक्षम् मात । प्रवृद्धम् आम, दुहम्' । वाय दिवत्रायाः पुत्रो दशद्युस्त्वयोपद्धितः श्वश्रूणामभिमवाय कसिश्चिद् हृदे मयात्' प्रविष्टस्तवः तस्थौ 1 लस्योत्तरा भूयसे निर्वचनाय 'आवः शमम्' इति ॥ १४ ॥ -मुगल० है इन्द्र! कुत्मधू पूनम गोत्रप्रवर्तकम् ऋषिम् आयः रक्षितवानसि यस्मिन् कुत्से चाक्नु, स्तुविं कामयमानः बर्वसे, सुरसमिति पूर्वान्वयः । तथा दशम् एतन्ताम दशसु दिनु दीप्यमानमूपिम् प्र आवः प्रकर्षेण रक्षितवानसि। कीडशम् | युध्यन्तम् शत्रुमिः सद्द युद्धं दुर्धन्तम् उपभम् गुणैः श्रेष्टम् । धफच्युतः स्वदीयाश्वस्य शताव् पवितः रेणुः धूलिः द्याम् धुलोकम् नश्चत मानोति । वैनेयः विद्यायाया योषितः पुत्रः पुरा शत्रुभ यावले मम सन् त्वदनुप्रद्दात् नृमझाय नृभिः पुरुष सोडम्याय उद तस्थौ जलादुत्थितवान् ॥१४॥ स्वकीयैः आब॒ः शर्म॑ वृष॒म॑ त॒पा॑सु क्षेत्रज॒पे म॑घव॒ञ्छ्वत्र्यं॒ गाम् । ज्योक् चि॒दन्नं॑ तस्य॒वांसो॑ अ॒क्रञ्च॒न्त्रूय॒तामध॑रा॒ वेद॑नाकः ॥ १५ ॥ आवे॑ 1 राम॑म् । वृ॒प॒मम् । तु॒प्र्या॑सि॒ । क्षेत्र॒ऽने॒पे । म॒ध॒ऽत्र॒न् । श्वित्र्य॑म् । गान् । ज्योक् 1ःचि॒त्। अवं॑ । त॒स्थ॒ऽवसु॑ । अ॒च॒न् । शत्रुभ्य॒ताम् । अध॑रा | बेद॑ना । अ॒क॒स्त्य॑िकः ॥ १५ ॥ 1 स्कन्द० आषः रामम् शान्तारमकम् वृषभम् नाम राजानम् तुझ्यामु 'हत्या' (निय १,१२) इति उदयनाम् । सप्तमीनिर्देशाद’। स्पिवमिति वास्यशेष | अप्पु स्थितम् । हृद्भ्य उत्तारिखचानसीत्यर्थः॥ किमर्थम्' । अनजेत्रे क्षैत्रशददेनाभैकदेशवचनेन समस्या पृथिवी क्ष्यते । पृथिवीजयाय अस्य उत्तारित:१२ पृथिवीं वैष्यवीश्येवमर्थम् । हे मघयन् ।। कीदृशम् 1 श्वित्र्यम् गाम् गन्तारं देवान् राजन् वा प्रति । श्योकू बित् योग निश्चिनः । चिछः पदपूरणः । एक चास्यताप्रसिद्धार्थं ग्रच्छन्ञोऽयाध्याायैः | यं वृषमं दिन् अन पृथिव्याम् तस्पिांसः स्थिताः प्रतिष्ठिास्तरडग्रदोऽसुरा या अन् करोगिह क्रियासामान्यवचनः सामध्यद प्रक्षे वर्तते। सप्तु प्रक्षिठवन्तः॥ यं पृथिव्यां १५ चिरं प्रतिष्टिता अपि सन्तः शम्रदोऽसुरा था राभ्योच्छेदूनभयाइपुरै प्रक्षिप्तचन्त इत्यर्थः । उत्तायें व भूताम् अनुमाऊं कामयमानाव वेषां यानि स्वभूतानि वेदनानि अपठितमपि घमनामैवन् । धनानि तानि अघरा घरा "तस्य अधोवतींनि" अयः कृतवानमि। शत्रुधनानि तस्यायचान्यकरोरत्यर्थः ॥ १५ ॥ 1. नाहित कु. २. थ ९. वारि कु. ३. वायां न्द्र कु. ४.पं. ५५ ६. कु. ७. गावान् न विम'. मावि. 11.१२.रितो . ८. इदहिपे 1.लि. १५-१५ मिनिधिस १०-१०. माहित] वि. १. रोदिको. १३. ११.कु.