पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४, मं १ ] • प्रथमें मण्डलम् 'चेङ्कट० बलामावाच्छान्तम् वृषमम् उदकेषु मयाद् गतम् पृथिवीजवार्थं 'विवत्राया धपत्यं दशपुम् आवः । चिरं वस्मिन् स्थिताः शत्रवः बृत्ववन्तो युद्धम् । अथ तेषां शत्रुत्वमिच्छताम्

  • उपद्रवाणि घराणि चकारेति ॥ १५ ॥

मुद्रल० है मघवन् ! धनवन् ! हुन्छ ! दिवत्र्यम् विनायाः पुत्रं पूर्वोकं पुरपम् आव: रंक्षितवानसि । किमर्थम् । क्षेत्रजेपे शत्रुभिः सह युद्धबेलायां क्षेत्रप्राप्त्यर्थम् । कीदृशम् | शमम् त्वदीयपरि- पालनेन चितन्याकुलता परित्यज्य शान्तम् उपगम् गुणैः श्रेष्ठम् सुत्यामु गाम जलेषु गतं मम्तमित्यर्थः । सत्र अस्माभिः सह युक्ते मुझे ज्योक् चिन्, चिरकालमपि तस्थिवांसः अवस्थिताः सन्तः भन् चैरिणः शहुत्वमकुर्वन् । शत्रूयताम् शत्रून क्षात्मन हुन्छवां तेपाम्, अधरा वेदना निष्टानि दुःखानि त्वम् अकः कुरु ॥ १५ ॥ 'इति प्रथमाटके तृवीयाध्याये तृतीयो चर्गः ॥ [३४] त्रिचनो अ॒द्या भ॑वतं नवेदसा वि॒भुव॒याम॑ उ॒त रा॒तिर॑श्विना । यु॒वोहि॑ य॒न्त्रं॑ हि॒म्पेषु॒ वास॑सोऽम्पायु॑सेन्या॑ भवतं मनी॒षिभि॑ः ॥ १॥ ‘त्रिः | चि॒ित् । नः॒ः । अ॒घ । भवतम् | नवेदसा | वि॒िभुः । वा॒ाम् | याम॑ः । उ॒त । रा॑तिः । अ॒श्च॒िना॒ । यु॒वः । हि। य॒न्त्रम् । ह॒िग्याऽइ॑व । वास॑सः । अ॒भिऽआय॒सेन्या॑। भ॒वत॒म् । मृ॒न॒ेपऽभिः॑ः॥ स्कन्द० 'व्रत आश्विनम्' । ये तेन्द्र के उके, याम्यां परमिदमाश्विनम् । तिः चित् विद्रोऽग्र सर्वत्र त्रिशब्दस्य बहुत्वमाग्रप्रतिपयर्थस्यात् बहुकृत्वः इत्यस्यायें । बहुकुरवः | चिवस्तु पद्पुरणः । नः कास्मान् अय भक्तम् भवतिरिह माझ्यर्थः । प्राप्नुवम् | हे -नवेदसा ।। मेधाविनो! बहुत्यास्मत्समोपच्यमत्यर्थः किं कारणम् | उध्यते । यस्मात् • विभुः गमनसमर्थ: "१ माम् युरयोः यामः पान्त्येवेनेति यामोहय इोच्यते । असो बोलित बोळयस्व मा यामादस्मादव जीदियो न. 1 ( ऋ३,५३,१९ ) इति यथा । उत रातिः उताब्दोऽप्यर्थे । "राशिदोऽपि कर्मसाधनो देयवचन." । देयमपि विभु हे अश्विनौ ! स्यथः वदषि मसूतमित्यर्थः । युवोः हि यन्त्रम् हिशब्दो परमार्थे । यस्माग्य युदयोः स्वभूतं यन्त्रमपि विभु मेन यन्त्रेण युवा शत्रून् इषः, सपि सर्वगमन- प्रतिबन्धकम् । हिम्येच वासमः अभ्यायैसैन्या भवनम् 'हिमा" (निप १,७) इविराविनाम | पत्र भवा हिन्या उपाः । वास इत्यपडितमप्यम आदायो बासस्तनुते विमस्मै* (१,११५,४ ) इति यया अभ्यासे सन्यदस्य कर्तरि माययः । या दुई दुरन्त उदघईि म. १.रवि. २. वर्म नाम राजनम् दि भ. २-३. सिप त्रि पं. १४. विरार पेचिरं र्गा गदार देवावि विरं देवास. ५. नास्ति ८.८. १२-१२ः बै,३८. दि. 10. ११.११. मालिका . ९. रिमूडो, 'मन्देश". १३.१४. *हर