पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. ३४, मै ३] प्रथमं मण्डेलम् २५७ स्कन्द॰ 'अयः पवयः पवयोsन हिरण्मयानि मधुभाजनानि 'हिरपया यो पयः प्रधामन्' (श्रा १, १८०, १ ) इति मन्त्रान्तरे दर्शनात् । ते मधुपूर्णाः प्रपः पवमः युवयोः स्वभूते मधुवाहते रमे । श्रागच्छतोः श्रमात् विपासितयोः युवयोः अस्ति रथे पेयं मध्विस्पर्थः । सोमस्य घोपरि वेनाम् कान्तिम् युवयोरिच्छामित्यर्थः । यिने इत् विदुः दद् एवार्थे । सर्व एव यजमाना जानन्ति मागच्छतोः माराताम्य युवाभ्यां सोमाभिलापितां ज्ञानन्तः सबै पुत्र यजमानाः सोमं दास्पन्तीत्यर्थः । श्रयः स्वम्भासः स्वम्भाः रुकभितासः प्रतिवद्धाः | नव | सामर्थ्यात् रथे सदसि था। किमर्थम् आरभे आरम्भणाय अवष्टम्भनाय । आगच्छतोराग- सयोर्वा धान्तयोः रये सदसि वा अवष्टम्मनस्तम्मा मपि विद्यन्त्र युवेत्यर्थः । एतज्ज्ञात्वा त्रिः बहुटाबः नक्तम् रात्रौ यामः यातमस्मत्समीपम् । त्रिः स नकार एवायें। बहुकृत्व एव हे अश्विनी ! दिवा ॥ २ ॥ घेङ्कट० श्रीणि मधुपायाणि सन्ति' मधुवाइने भवतोः रथे । सोमस्य कान् सूर्याम् अनु तस्याः स्वयंबरे सर्वे एवं देवासं रथं प्रत्यक्षेण बजाननू ॥ । तस्मिन् तिस्र: स्थूणा अवष्टम्भन्नार्थ स्थापिता तौ युवां राजावस्मान् निः आगच्छम् च ॥ २ ॥ मुद्रल० मधुवाइने मधुद्रव्याणां नानाविधखायादीनां बहनेन युक्ते विनोः सम्बन्धिनि रथेवः यज्ञसमाना उदाः चॠविशेषाः नयः विसंख्याका." सन्ति । इत्. इत्थं चकनपसद्भावप्रकारम् विवे सबै देवाः सोमस्य चन्द्रस्य वैनाम् कमनीयां भार्याम् अनु उपलक्ष्य यात्राषाम् विदुः जानन्ति । यदा सोमस्य धेनया सह विवादः तदानीं नानाविधखाद्यदुक्तं चक्रन्मयोपेतं मौदं रथमारा अश्विनौ गच्छत इति सर्वे देवा जानन्तीत्यर्थः । तस्य स्थस्योपरि स्कम्भासः स्तम्भ विशेषा. जयः निसख्याका स्वमितासः स्थापिता किमर्थम् आरभे भारब्धुम् तुम् । यदा रथस्त्वरया याति तदानी पतनभीतिनित्यर्थ हस्ताबलम्बनभूताः स्तम्भा इत्यर्थः । है अश्विना!! युष साहशेन रथेन नक्तम् रात्रौ त्रिः गाथः विचारं गच्छथः । तथा दिवा दिवसेऽपि नि यायः । रायावहनि च रथमाझ पुन पुनः कीदय इत्यर्थ ॥ २ ॥ समाने अह॒न् निर॑वधगोहना त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम् । निर्वाज॑वती॒रिषो॑ अश्विना यु॒वँ दो॒षा अ॒स्मभ्य॑मु॒पस॑श्च पिन्वतम् ॥ ३ ॥ स॒मा॒ाने । अह॑न् । त्रिः । अ॒व॒य॒गोहना | नः । अ॒ य॒ज्ञम् | मधु॑ना । मि॒मि॒क्षत॒म् | त्रि । दाज॑ऽवतीः । इष॑. । अ॒स्त्रि॒॒ा । यु॒वम् । द॒ोषाः । अ॒स्मभ्य॑म् । उ॒षस॑ 1 च॒ । पि॒न्यः॒तम् ॥ ३ ॥ ५. मिळधित कु १-१. भत्र कु २. नास्ति क्ष कु ३. रिच्छाम् रवि. ४. नाति रवि. ५. नास्ति मूको ७ सयानाय कु. ८. नास्ति कु. ९ नास्ति विल कुरवि. १०. भवतः वि. ल. ११-११. सरये सो० चि रवि लक्ष, पिपासितयोः | भागच्छतोः सोमं प्रति युवयोरिच्छा सवै एक यजमाना जानन्ति सोमामिलाषता जानन्त, गुवाभ्या सोमं दास्यन्तीत्यर्थ. विम', रथे वि. १३. रात्रैर" कुल रवि. १४. कुछ रवि. १५. हं. सा. बेद्र. मूको. वाइन, 14. %: वि. १७. मास्तमुको. अजानन् वि. १२.त्रमः