पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ ऋग्वेदे सभाष्ये [ अ १, ३,१५६ मुद्गल० हे अश्विना! अश्विनी ! सप्तमातृभिः सप्तसल्याकाः गङ्गादिनयः मावरा उत्पादिका जलविशेषाणां ते सप्तमातरः | तैः सिन्धुभिः खन्दनस्वभावैः जलैर्वसतीबरीनामभिः निः सोमा- भिषवः कृत इति शेषः । आहावाः यथोक्तजलयुक्तसोमवाधारभूताः धूपसदृशाः य त्रिसंरयाका द्रोणकलशाश्चननीयपुतभृदाख्या निष्पना इति शेषः । तेषु त्रिषु पात्रविशेषेषु नेवा ग्रिभिः प्रकारैः सपनत्रयगतैः इविः कृतम् सोमाख्यं हविः सम्पादित द्रव्यं वर्तते इति शेष | तिन्नः पृथियोः उपारे त्रिभ्यः पृथिव्यादिलोकेभ्य कर्ध्वम्, सबा प्रवन्तौ गच्छन्दौ युवाम् दिव. नाक्म् धुलोकसम्बन्धिनम् आदित्यम् रथे । कोशं नाकम् । युभिः सोभिः अभि राशिमिश्र हितम् स्थापितम्। अनि सूर्य उदेति रात्रावी गच्छति--- इस्यैवमहोरात्राम्म सू व्यवस्थाप्यत इत्यर्थः ॥८॥ व श्री च॒क्रा त्रि॒वृतो॒ रथ॑स्य॒ कट्टै त्रयो॑ च॒न्धुरो ये सनी॑ळाः । य॒दा योगो॑ वा॒ाजिनो रास॑भस्य॒ येन॑ य॒ज्ञं ना॑सत्योपय॒थः ॥ ९ ॥ च॑ । श्रीश् च॒क्रा । त्रि॒ऽवृत॑: । रथ॑स्य । च॑ । त्रयः॑ः । व॒न्धुरः॑ः । ये । सनळाः । कृ॒दा । योग । वा॒जिन॑ः । रास॑भस्थ । येन॑ । य॒ज्ञम् | न॒स॒त्या॒ | उप॒ऽया॒यः ॥ ९ ॥ स्फन्द्र० तितो श्री चा त्रीणि घत्राणि निवृत्तः निमिश्रकैवर्तते गच्छडीति नितृत् तस्य युष्मदीयस्य स्यस्य अवयवभूतानि । उच्यते । ये सर्नाळाः समानस्थानाः एकस्मिसेव प्रदेश स्थिताः । मानुषस्य शकस्येवम का चा प्रयः कन्धुरः सारदिस्याने वन्द भिप्रदेशवर्तन इत्यर्थ । का योगः रथे नियोजनम् | बाजिनः वेगवतः रामभ्य युष्मदीपस्य अश्वभ्य । कदा युष्मदीयोऽवो श्ये नियोक्ष्यत इत्यर्थः । मेन अश्वेन यशम् नासरमौ! उपयाथः उपगच्छथः 1 किमसन्निहितानि वो गमनसाधनानि येन नागच्छ - मागमन विलम्वना दुपान्दम्भोऽयम् ॥ ९ ॥ दे घेङ्कट० क्व श्रोणि घराणि विभिश्च वर्तमानस्य युवयो. रथस्य 1 का या त्रयः घाटाः। प्रडगाकाररूप होणेषु जय [फलकाः सघाटा भवन्ति । ये सभीदाः एकस्मिन् एष पलका. सद्‌घटिताः । कदा॰ि च "योग श्वे" युवयोः दलवतः "समग्य। येन रसडमैन" भामरयौ! यत्रमू॥ उगाच ॥ ९ ॥ मुहल० हे भागया। अभिनौ! तिः मिसंख्याकैरतस्य भवदीयस्य रथस्य ईपापूर्वमा मैपुश्पते । संपम्, एका अधिः । पृष्ठमागे रियुग्यते सत्र सम्प I १४. ११. मासि २. धुर हो १. मनुष्दर का पु. 4. वि मिश्रि (?) ( ने कशी ७. मा ४. . 1 म. ११. ९ मादेन'. 31-11. *** 12- 1